Loading...
अथर्ववेद > काण्ड 6 > सूक्त 50

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 50/ मन्त्र 1
    सूक्त - अथर्वा देवता - अश्विनौ छन्दः - विराड्जगती सूक्तम् - अभययाचना सूक्त

    ह॒तं त॒र्दं स॑म॒ङ्कमा॒खुम॑श्विना छि॒न्तं शिरो॒ अपि॑ पृ॒ष्टीः शृ॑णीतम्। यवा॒न्नेददा॒नपि॑ नह्यतं॒ मुख॒मथाभ॑यं कृणुतं धा॒न्याय ॥

    स्वर सहित पद पाठ

    ह॒तम् । त॒र्दम् । स॒म्ऽअ॒ङ्कम् । आ॒खुम् । अश्वि॑ना । छि॒न्तम् । शिर॑: । अपि॑ । पृ॒ष्टी: । शृ॒णी॒त॒म् । यवा॑न् । न । इत् । अदा॑न् । अपि॑ । न॒ह्य॒त॒म्। मुख॑म् । अथ॑ । अभ॑यम् । कृ॒णु॒त॒म् । धा॒न्या᳡य ॥५०.१॥


    स्वर रहित मन्त्र

    हतं तर्दं समङ्कमाखुमश्विना छिन्तं शिरो अपि पृष्टीः शृणीतम्। यवान्नेददानपि नह्यतं मुखमथाभयं कृणुतं धान्याय ॥

    स्वर रहित पद पाठ

    हतम् । तर्दम् । सम्ऽअङ्कम् । आखुम् । अश्विना । छिन्तम् । शिर: । अपि । पृष्टी: । शृणीतम् । यवान् । न । इत् । अदान् । अपि । नह्यतम्। मुखम् । अथ । अभयम् । कृणुतम् । धान्याय ॥५०.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 50; मन्त्र » 1

    पदार्थ -

    १. हे (अश्विना) = कृषि-कर्म में व्याप्त स्त्री-पुरुषो! [अश व्याप्ती] (तर्दम्) = हिंसक समकम् [समञ्चनं बिलं संप्रविश्य गच्छन्तम्] बिल में प्रवेश करके रहनेवाले (आखुम्) = चूहे को (हतम्) = विनष्ट करो, (शिरः छिन्तम्) = इसके सिर को काट डालो, (पृष्टी: अपि शणितम्) = पार्श्व अस्थियों को भी चूर्णीभूत कर दो। २. यह चूहा (यवान्) = क्षेत्र उत्पन्न यवों को (न इत् अदान) = न खा जाए, अत: हे अश्विनौ ! आप (मुखम्) = इसके मुख को (अपिनहातम्) = बाँध दो और (अथ) = ऐसा करके अब (धान्याय) = ब्रीहि-यवादिरूप धान्य के लिए (अभयं कृणुतम्) = निर्भयता कीजिए।

    भावार्थ -

    खेती के विनाशक चूहों को नष्ट करना ठीक ही है। धान्य-रक्षण के लिए इनका विनाश आवश्यक है।

    इस भाष्य को एडिट करें
    Top