Loading...
अथर्ववेद > काण्ड 6 > सूक्त 60

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 60/ मन्त्र 2
    सूक्त - अथर्वा देवता - अर्यमा छन्दः - अनुष्टुप् सूक्तम् - पतिलाभ सूक्त

    अश्र॑मदि॒यम॑र्यमन्न॒न्यासां॒ सम॑नं य॒ती। अ॒ङ्गो न्वर्यमन्न॒स्या अ॒न्याः सम॑न॒माय॑ति ॥

    स्वर सहित पद पाठ

    अश्र॑मत् । इ॒यम् । अ॒र्य॒म॒न् । अ॒न्यासा॑म् । सम॑नम् । य॒ती । अ॒ङ्गो इति॑ । नु । अ॒र्य॒म॒न् । अ॒स्या: । अ॒न्या: । सम॑नम् । आ॒ऽअय॑ति ॥६०.२॥


    स्वर रहित मन्त्र

    अश्रमदियमर्यमन्नन्यासां समनं यती। अङ्गो न्वर्यमन्नस्या अन्याः समनमायति ॥

    स्वर रहित पद पाठ

    अश्रमत् । इयम् । अर्यमन् । अन्यासाम् । समनम् । यती । अङ्गो इति । नु । अर्यमन् । अस्या: । अन्या: । समनम् । आऽअयति ॥६०.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 60; मन्त्र » 2

    पदार्थ -

    १. हे (अर्यमन्) = सूर्यवत् दीप्तज्ञानवाले कन्या-पितः ! (इयम्) = यह आपकी कन्या (अन्यासाम्) = अपनी अन्य सहेलियों के (समनं यती) = [समनं संमननात् संमानाद्वा-निरु० ७.४.३] सम्मानवाले प्रसङ्गों में-पति-मिलाप के अवसरों पर-विवाहोत्सवों में जाती हुई (अश्रमत्) = थक गई है। २. हे (अर्यमन्) = काम-क्रोध के नियन्ता कन्या-पित: ! (नु) = अब (अङ्ग उ) = शीघ्र ही ऐसी व्यवस्था करो कि (अन्या:) = इसकी अन्य सहेलियाँ (अस्याः समनम् आयति) = [आयन्ति] इसके विवाहोत्सव में पति-मिलन प्रसङ्गों में उपस्थित हों।

    भावार्थ -

    युवति कन्या जब अपनी सहेलियों के विवाहोत्सव में सम्मिलित होती है तो उसकी भी पति-प्राप्सि' की कामना होना स्वाभाविक है, अत: पिता को अपने कर्तव्य की उपेक्षा नहीं करनी चाहिए।

    इस भाष्य को एडिट करें
    Top