Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 64/ मन्त्र 3
सूक्त - अथर्वा
देवता - विश्वे देवाः, मनः
छन्दः - अनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
स॑मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः। स॑मा॒नम॑स्तु वो॒ मनो॒ यथा॑ वः॒ सुस॒हास॑ति ॥
स्वर सहित पद पाठस॒मा॒नी । व॒: । आऽकू॑ति: । स॒मा॒ना । हृद॑यानि । व॒: । स॒मा॒नम् । अ॒स्तु॒ । व: । मन॑: । यथा॑ । व॒: । सुऽस॑ह । अस॑ति॥६४.३॥
स्वर रहित मन्त्र
समानी व आकूतिः समाना हृदयानि वः। समानमस्तु वो मनो यथा वः सुसहासति ॥
स्वर रहित पद पाठसमानी । व: । आऽकूति: । समाना । हृदयानि । व: । समानम् । अस्तु । व: । मन: । यथा । व: । सुऽसह । असति॥६४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 64; मन्त्र » 3
विषय - 'आकृति, हृदय व मन' की समानता
पदार्थ -
१. हे सांमनस्य की कामनावाले पुरुषो! (व:) = तुम्हारा (आकूति:) = संकल्प (समानी) = समान हो। (व:) = तुम्हारे (हृदयानि) = संकल्पजनक अन्त:करण (समाना) = एकरूप हों। २. (व:) = तुम्हारा (मनः) = सुख आदि का अनुभव करनेवाला मन (समानम् अस्तु) = एकरूप हो, (यथा) = जिससे (व:) = तुम्हारा (सुसह) = उत्तमता से मिलकर कार्यों का करना असति हो।
भावार्थ -
तुम्हारे संकल्प, हृदय और मन एक हों, जिससे तुम मिलकर कार्यों को कर सको।
इस भाष्य को एडिट करें