Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 66/ मन्त्र 2
सूक्त - अथर्वा
देवता - चन्द्रः, इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
आ॑तन्वा॒ना आ॒यच्छ॒न्तोऽस्य॑न्तो॒ ये च॒ धाव॑थ। निर्ह॑स्ताः शत्रवः स्थ॒नेन्द्रो॑ वो॒ऽद्य परा॑शरीत् ॥
स्वर सहित पद पाठआ॒ऽत॒न्वा॒ना: । आ॒ऽयच्छ॑न्त: । अस्य॑न्त: । ये । च॒ । धाव॑थ । नि:ऽह॑स्ता: । श॒त्र॒व॒: । स्थ॒न॒ । इन्द्र॑: । व॒: । अ॒द्य । परा॑ । अ॒श॒री॒त् ॥६६.२॥
स्वर रहित मन्त्र
आतन्वाना आयच्छन्तोऽस्यन्तो ये च धावथ। निर्हस्ताः शत्रवः स्थनेन्द्रो वोऽद्य पराशरीत् ॥
स्वर रहित पद पाठआऽतन्वाना: । आऽयच्छन्त: । अस्यन्त: । ये । च । धावथ । नि:ऽहस्ता: । शत्रव: । स्थन । इन्द्र: । व: । अद्य । परा । अशरीत् ॥६६.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 66; मन्त्र » 2
विषय - शत्रुओं का निर्हस्तीकरण
पदार्थ -
१. (आतन्वाना:) = धनुर्षों पर चिल्ला चढ़ाये हुए (आयच्छन्तः) = शरसन्धान द्वारा धनुषों को तानते हुए (च) = तथा (अस्यन्त:) = तीरों को फेंकते हुए (ये) = जो तुम (धावथ) = हमारे अभिमुख शीघ्रता से आते हो, वे तुम सब (शत्रवः) = शत्रु (निर्हस्ता:) = निर्वीर्य हाथोंवाले स्थन-होओ। (इन्द्रः) = यह शत्रुविद्रावक सेनापति (व:) = तुम्हें (अद्य) = आज (पराशरीत्) = सुदूर विशीर्ण करता है।
भावार्थ -
आक्रमण के लिए उद्यत शत्रुओं को सेनापति निर्हस्त करके सुदूर विनष्ट कर देता है।
इस भाष्य को एडिट करें