Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 66/ मन्त्र 1
सूक्त - अथर्वा
देवता - चन्द्रः, इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
निर्ह॑स्तः॒ शत्रु॑रभि॒दास॑न्नस्तु॒ ये सेना॑भि॒र्युध॑मा॒यन्त्य॒स्मान्। सम॑र्पयेन्द्र मह॒ता व॒धेन॒ द्रात्वे॑षामघहा॒रो विवि॑द्धः ॥
स्वर सहित पद पाठनि:ऽह॑स्त: । शत्रु॑: । अ॒भि॒ऽदास॑न् । अ॒स्तु॒ । ये । सेना॑भि: । युध॑म् । आ॒ऽयन्ति॑ । अ॒स्मान् । सम् । अ॒र्प॒य॒ । इ॒न्द्र॒ । म॒ह॒ता । व॒धेन॑ । द्रातु॑ । ए॒षा॒म् । अ॒घ॒ऽहा॒र: । विऽवि॑ध्द: ॥६६.१॥
स्वर रहित मन्त्र
निर्हस्तः शत्रुरभिदासन्नस्तु ये सेनाभिर्युधमायन्त्यस्मान्। समर्पयेन्द्र महता वधेन द्रात्वेषामघहारो विविद्धः ॥
स्वर रहित पद पाठनि:ऽहस्त: । शत्रु: । अभिऽदासन् । अस्तु । ये । सेनाभि: । युधम् । आऽयन्ति । अस्मान् । सम् । अर्पय । इन्द्र । महता । वधेन । द्रातु । एषाम् । अघऽहार: । विऽविध्द: ॥६६.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 66; मन्त्र » 1
विषय - अघहार-वेधन
पदार्थ -
१. (अभिदासन्) = हमारा उपक्षय करनेवाला शत्रु (निर्हस्तः अस्तु) = निहत्था हो जाए-उसके हाथ सामर्थ्यशून्य हो जाएँ। (ये) = जो शत्रु (सेनाभि:) = अपनी सेनाओं के साथ (अस्मान् युधम् आयन्ति) = हमारे साथ युद्ध के लिए आते हैं, २. हे (इन्द्र) = शत्रुविद्रावक सेनापते! तू उन शत्रुओं को (महता वेधन) = महान् हनन-साधन आयुध से-वन से (समर्पय) = संयुक्त कर-वत्र के द्वारा इनका विनाश कर। (एषाम्) = इनका (अघहार:) = मरण-लक्षण, दु:ख प्राप्त करानेवाला प्रधान पुरुष (विविद्धः) = विशेषरूप से विद्ध हुआ-हुआ द्रातु-भाग खड़ा हो।
भावार्थ -
सेनाओं द्वारा आक्रमण करनेवाले शत्रु को हम निहत्था करें। इन्हें वज्र के प्रति अर्पित करें। इनके प्रधान को विविद्ध करके भगा दें।
इस भाष्य को एडिट करें