Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 66/ मन्त्र 3
सूक्त - अथर्वा
देवता - चन्द्रः, इन्द्रः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
निर्ह॑स्ताः सन्तु॒ शत्र॒वोऽङ्गै॑षां म्लापयामसि। अथै॑षामिन्द्र॒ वेदां॑सि शत॒शो वि भ॑जामहै ॥
स्वर सहित पद पाठनि:ऽह॑स्ता: । स॒न्तु॒ । शत्र॑व: । अङ्गा॑ । ए॒षा॒म् । म्ला॒प॒या॒म॒सि॒ । अथ॑ । ए॒षा॒म् । इ॒न्द्र॒ । वेदां॑सि । श॒त॒ऽश: । वि । भ॒जा॒म॒है॒ ॥६६.३॥
स्वर रहित मन्त्र
निर्हस्ताः सन्तु शत्रवोऽङ्गैषां म्लापयामसि। अथैषामिन्द्र वेदांसि शतशो वि भजामहै ॥
स्वर रहित पद पाठनि:ऽहस्ता: । सन्तु । शत्रव: । अङ्गा । एषाम् । म्लापयामसि । अथ । एषाम् । इन्द्र । वेदांसि । शतऽश: । वि । भजामहै ॥६६.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 66; मन्त्र » 3
विषय - शत्रुधन-विभाजन
पदार्थ -
१. (शनव:) = हमारे शत्रु (निर्हस्ताः सन्तु) = निहत्थे हो जाएँ। हम (एषाम्) = इनके (अङ्गा) = हस्त पादादि अवयवों को (म्लापयामसि म्लान) = क्षीणहर्ष करते हैं। २. (अथ) = अब-इन्हें नष्ट करने के पश्चात् हे (इन्द्र) = शत्रु-विद्रावक प्रभो! आपके अनुग्रह से (एषां शत्रूणाम्) = इन शत्रुओं के (वेदांसि) = धनों को-अन्यायार्जित धनों को (वि भजामहै) = इनसे विभक्त कर देते हैं-इनके धनों को इनसे छीनकर यथोचितरूप में बाँट देते हैं।
भावार्थ -
शत्रुओं को नष्ट करके उनके अन्यायोपार्जित धनों को उनसे विभक्त कर दिया जाए।
इस भाष्य को एडिट करें