Loading...
अथर्ववेद > काण्ड 6 > सूक्त 72

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 72/ मन्त्र 3
    सूक्त - अथर्वाङ्गिरा देवता - शेपोऽर्कः छन्दः - भुरिगनुष्टुप् सूक्तम् - वाजीकरण सूक्त

    याव॑द॒ङ्गीनं॒ पार॑स्वतं॒ हास्ति॑नं॒ गार्द॑भं च॒ यत्। याव॒दश्व॑स्य वा॒जिन॒स्ताव॑त्ते वर्धतां॒ पसः॑ ॥

    स्वर सहित पद पाठ

    या॒व॒त्ऽअ॒ङ्गीन॑म् । पार॑स्वतम् । हास्ति॑नम् । गार्द॑भम् । च॒ । यत् । याव॑त् । अश्व॑स्य । वा॒जिन॑: । ताव॑त् । ते॒ । व॒र्ध॒ता॒म् । पस॑: ॥७२.३॥


    स्वर रहित मन्त्र

    यावदङ्गीनं पारस्वतं हास्तिनं गार्दभं च यत्। यावदश्वस्य वाजिनस्तावत्ते वर्धतां पसः ॥

    स्वर रहित पद पाठ

    यावत्ऽअङ्गीनम् । पारस्वतम् । हास्तिनम् । गार्दभम् । च । यत् । यावत् । अश्वस्य । वाजिन: । तावत् । ते । वर्धताम् । पस: ॥७२.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 72; मन्त्र » 3

    पदार्थ -

    १. (पारस्वतम्) = पालन करनेवाले का राष्ट्र (यावत् अङ्गीनम्) = जितना ठीक अङ्गोंवाला होता है, उतना ही (हास्तिनम्) = यह उत्तम हाथियोंवाला होता है (च) = और (यत्) = जो यह राष्ट्र है वह (गार्दभम्) = उत्तम गर्दभोंवाला-उत्तम भारवाही पशुओंवाला होता है। २. (यावत्) = जितना (अश्वस्य) = कर्मों में व्याप्त होनेवाले (वाजिनः) = शक्तिशाली राजा का राष्ट्र होता है, (तावत्) = उतना (ते पस:) = तेरा राष्ट्र (वर्धताम्) = वृद्धि को प्राप्त करे।

    भावार्थ -

    राष्ट्र के अङ्गों में परस्पर समन्वय होने पर वहाँ हाथी-घोड़े आदि पशु भी उत्तम होते हैं। राजा जितना-जितना कर्मों में व्याप्त और शक्तिशाली होता है, उतना-उतना उसका राष्ट्र बढ़ता है।

    इस भाष्य को एडिट करें
    Top