Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 72/ मन्त्र 1
सूक्त - अथर्वाङ्गिरा
देवता - शेपोऽर्कः
छन्दः - जगती
सूक्तम् - वाजीकरण सूक्त
यथा॑सि॒तः प्र॒थय॑ते॒ वशाँ॒ अनु॒ वपूं॑षि कृ॒ण्वन्नसु॑रस्य मा॒यया॑। ए॒वा ते॒ शेपः॒ सह॑सा॒यम॒र्कोऽङ्गे॒नाङ्गं॒ संस॑मकं कृणोतु ॥
स्वर सहित पद पाठयथा॑ । अ॒सि॒त: । प्र॒थय॑ते। वशा॑न् । अनु॑ । वपूं॑षि । कृ॒ण्वन् । असु॑रस्य । मा॒यया॑ । ए॒व । ते॒ । शेप॑: । सह॑सा ।अ॒यम् । अ॒र्क:। अङ्गे॑न । अङ्ग॑म् । सम्ऽस॑मकम् । कृ॒णो॒तु॒॥७२.१॥
स्वर रहित मन्त्र
यथासितः प्रथयते वशाँ अनु वपूंषि कृण्वन्नसुरस्य मायया। एवा ते शेपः सहसायमर्कोऽङ्गेनाङ्गं संसमकं कृणोतु ॥
स्वर रहित पद पाठयथा । असित: । प्रथयते। वशान् । अनु । वपूंषि । कृण्वन् । असुरस्य । मायया । एव । ते । शेप: । सहसा ।अयम् । अर्क:। अङ्गेन । अङ्गम् । सम्ऽसमकम् । कृणोतु॥७२.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 72; मन्त्र » 1
विषय - असितः, शेपः, अर्कः
पदार्थ -
१. (यथा) = जैसे (असित:) = विषयों में अबद्ध राजा (वशान् अनु) = जितना-जितना अपनी इन्द्रियों को वश में करता है, उतना-उतना (प्रथयते) = अपने राज्य को विस्तृत करता है। यह राजा (अ-सुरस्य) = [प्रज्ञा-नि०३.९] प्रज्ञा के पुञ्ज प्रभु की (मायया) = प्रज्ञा से (वंपषी कृण्वन्) = अपने शरीरों का निर्माण करता है। अपने स्थूल, सूक्ष्म व कारणशरीरों को ठीक करता हुआ यह राजा अपने राष्ट्र को भी विस्तृत करता है। २. (एव) = इसप्रकार हे राष्ट्र! (ते शेप:) = तेरा निर्माण करनेवाला (अर्क:) = प्रभु का उपासक यह राजा (सहसा) = शक्ति के द्वारा (अङ्गन अङ्गम्) = राष्ट्र के एक अङ्गको दूसरे अङ्ग से (सं सम् अकम्) = मिलकर गति करनेवाला (कृणोतु) = करे। राष्ट्र के सब विभागों में परस्पर समन्वय [co-ordination] होना आवश्यक ही है।
भावार्थ -
राजा विषयों से अबद्ध [असित्] हो, अपनी इन्द्रियों को वश में करता हुआ राष्ट्र का निर्माण करनेवाला हो [शेपः], प्रभुपूजा की वृत्तिवाला हो [अर्क:]। अपने शरीर को स्वस्थ बनाता हुआ राज्य के सब अङ्गों में समन्वय करनेवाला हो।
इस भाष्य को एडिट करें