Loading...
अथर्ववेद > काण्ड 6 > सूक्त 71

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 71/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - विश्वे देवाः छन्दः - त्रिष्टुप् सूक्तम् - अन्न सूक्त

    यदन्न॒मद्म्यनृ॑तेन देवा दा॒स्यन्नदा॑स्यन्नु॒त सं॑गृ॒णामि॑। वै॑श्वान॒रस्य॑ मह॒तो म॑हि॒म्ना शि॒वं मह्यं॒ मधु॑मद॒स्त्वन्न॑म् ॥

    स्वर सहित पद पाठ

    यत् । अन्न॑म् । अद्मि॑ । अनृ॑तेन । दे॒वा॒: । दा॒स्यन् । अदा॑स्यन् । उ॒त । स॒म्ऽगृ॒णामि॑ । वै॒श्वा॒न॒रस्य॑ । म॒ह॒त: । म॒हि॒म्ना । शि॒वम् । मह्य॑म् । मधु॑ऽमत् । अ॒स्तु॒ । अन्न॑म् ॥७१.३॥


    स्वर रहित मन्त्र

    यदन्नमद्म्यनृतेन देवा दास्यन्नदास्यन्नुत संगृणामि। वैश्वानरस्य महतो महिम्ना शिवं मह्यं मधुमदस्त्वन्नम् ॥

    स्वर रहित पद पाठ

    यत् । अन्नम् । अद्मि । अनृतेन । देवा: । दास्यन् । अदास्यन् । उत । सम्ऽगृणामि । वैश्वानरस्य । महत: । महिम्ना । शिवम् । मह्यम् । मधुऽमत् । अस्तु । अन्नम् ॥७१.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 71; मन्त्र » 3

    पदार्थ -

    १. हे (देवा:) = देवो-विद्वान् पुरुषो! (यत् अन्नम्) = जिस अन्न को मैं (अनृतेन) = असत्य बोलकर, पराये व्यक्ति का अपहत करके (अधि) = खाता है, (उत) = तथा (दास्यन् अदास्यन्) = जो पदार्थ दूसरे को देना है, उसे दे नहीं रहा हूँ, यूँही (संगृणामि) = 'दूंगा' बस, इतनी प्रतिज्ञा ही करता हूँ, वह सब (अन्नम्) = अन्न (वैश्वानरस्य) = सब मनुष्यों का हित करनेवाले महतो महान् महिमावाले देव की (महिम्ना) = महिमा से (मह्यम्) = मेरे लिए (शिवम्) = सुखकर व (मधुमत् अस्तु) = माधुर्यवाला हो, अर्थात् प्रभु ऐसा अनुग्रह करें कि बिना अनृत के, बिना औरों से उधार लिये पुरुषार्थ से अपने भोजन का अर्जन कर सकें।

    भावार्थ -

    हम अनृत से प्राप्त भोजन को अशिव समझें, औरों से उधार लेकर खाने को 'कट' जानें। पुरुषार्थ से ही अपना भोजन अर्जन करने के लिए यत्नशील हों।

    इस भाष्य को एडिट करें
    Top