Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 8/ मन्त्र 1
सूक्त - जमदग्नि
देवता - कामात्मा
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - कामात्मा सूक्त
यथा॑ वृ॒क्षं लिबु॑जा सम॒न्तं प॑रिषस्व॒जे। ए॒वा परि॑ ष्वजस्व॒ मां यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥
स्वर सहित पद पाठयथा॑ । वृ॒क्षम् । लिबु॑जा । स॒म॒न्तम् । प॒रि॒ऽस॒स्व॒जे। ए॒व । परि॑ । स्व॒ज॒स्व॒ । माम् । यथा॑ । माम् । का॒मिनी॑ । अस॑: । यथा॑ । मत् । न । अप॑ऽगा: । अस॑: ॥८.१॥
स्वर रहित मन्त्र
यथा वृक्षं लिबुजा समन्तं परिषस्वजे। एवा परि ष्वजस्व मां यथा मां कामिन्यसो यथा मन्नापगा असः ॥
स्वर रहित पद पाठयथा । वृक्षम् । लिबुजा । समन्तम् । परिऽसस्वजे। एव । परि । स्वजस्व । माम् । यथा । माम् । कामिनी । अस: । यथा । मत् । न । अपऽगा: । अस: ॥८.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 8; मन्त्र » 1
विषय - पति-पत्नी का प्रेम
पदार्थ -
१. (यथा) = जिस प्रकार (लिबुजा) = बेल (वृक्षम्) = आश्रयभूतवृक्ष को (समन्तं परिषस्वजे) = चारों ओर से लिपट जाती है, (एव) = इसीप्रकार तु (मां परिष्वजस्व) = मेरा आलिङ्गन कर । २. तेरी सारी वृत्ति इसप्रकार की हो (यथा) = जिससे तू (माम्) = मुझे (कामिनी अस:) = चाहनेवाली हो, (यथा) = जिससे तू (मत्) = मुझसे (अप-गा:) = दूर जानेवाली (न अस:) = न हो।
भावार्थ -
पत्नी लता के समान हो तो पुरुष उसके आश्रयभूतवृक्ष के समान। पत्नी पति को ही चाहे, उससे दूर होने का विचार भी न करे।
इस भाष्य को एडिट करें