Loading...
अथर्ववेद > काण्ड 6 > सूक्त 88

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 88/ मन्त्र 2
    सूक्त - अथर्वा देवता - ध्रुवः छन्दः - अनुष्टुप् सूक्तम् - ध्रुवोराजा सूक्त

    ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वम्दे॒वो बृह॒स्पतिः॑। ध्रु॒वं त॒ इन्द्र॒श्चाग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वम् ॥

    स्वर सहित पद पाठ

    ध्रु॒वम् । ते॒ । राजा॑ । वरु॑ण: । ध्रु॒वम् । दे॒व: । बृह॒स्पति॑: । ध्रु॒वम् । ते॒ । इन्द्र॑: । च॒ । अ॒ग्नि: । च॒ । रा॒ष्ट्रम् । धा॒र॒य॒ता॒म् । ध्रु॒वम् ॥८८.२॥


    स्वर रहित मन्त्र

    ध्रुवं ते राजा वरुणो ध्रुवम्देवो बृहस्पतिः। ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥

    स्वर रहित पद पाठ

    ध्रुवम् । ते । राजा । वरुण: । ध्रुवम् । देव: । बृहस्पति: । ध्रुवम् । ते । इन्द्र: । च । अग्नि: । च । राष्ट्रम् । धारयताम् । ध्रुवम् ॥८८.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 88; मन्त्र » 2

    पदार्थ -

    १. हे राजन्! (ते राष्ट्रम्) = तेरे इस राष्ट्र को (राजा) = तेजस्विता से (दीप्त वरुण:) = पाप से निवारण करनेवाला आरक्षी-[पुलिस]-विभाग का यह अध्यक्ष (ध्रुवम्) = स्थिरता से धारण करे। (देव:) = यह दिव्य गुणोंवाला-देववृत्तिवाला (बृहस्पति:) = ज्ञानी-मुख्य सचिव (ध्रुव:) = ध्रुवता से धारण करे। २. (इन्द्रः च) = शत्रुओं का विद्रावक सेनापति (ते राष्ट्रम्) = तेरे राष्ट्र को (ध्रुवम्) = ध्रुवता से धारण करे। (अग्निः च) = और राष्ट्र की उन्नति का विचार करनेवाला अध्यक्ष तेरे राष्ट्र को (ध्रुवं धारयताम्) = ध्रुवता से धारण करे।

    भावार्थ -

    राजा के राष्ट्र को 'वरुण, बृहस्पति, इन्द्र व अग्नि' आदि ध्रुवता से धारण करनेवाले हों।

    इस भाष्य को एडिट करें
    Top