Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 92/ मन्त्र 2
ज॒वस्ते॑ अर्व॒न्निहि॑तो॒ गुहा॒ यः श्ये॒ने वात॑ उ॒त योऽच॑र॒त्परी॑त्तः। तेन॒ त्वं वा॑जि॒न्बल॑वा॒न्बले॑ना॒जिं ज॑य॒ सम॑ने पारयि॒ष्णुः ॥
स्वर सहित पद पाठज॒व: । ते॒ । अ॒र्व॒न् । निऽहि॑त: । गुहा॑ । य: । श्ये॒ने । वाते॑ । उ॒त । य: । अच॑रत् । परी॑त्त: । तेन॑ । त्वम् । वा॒जि॒न् । बल॑ऽवान् । बले॑न । आ॒जिम् । ज॒य॒ । सम॑ने । पा॒रि॒यि॒ष्णु: ॥९२.२॥
स्वर रहित मन्त्र
जवस्ते अर्वन्निहितो गुहा यः श्येने वात उत योऽचरत्परीत्तः। तेन त्वं वाजिन्बलवान्बलेनाजिं जय समने पारयिष्णुः ॥
स्वर रहित पद पाठजव: । ते । अर्वन् । निऽहित: । गुहा । य: । श्येने । वाते । उत । य: । अचरत् । परीत्त: । तेन । त्वम् । वाजिन् । बलऽवान् । बलेन । आजिम् । जय । समने । पारियिष्णु: ॥९२.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 92; मन्त्र » 2
विषय - संग्राम-विजय
पदार्थ -
१. हे (अर्वन्) = काम-क्रोध आदि शत्रुओं का हिंसन करनेवाले साधक! (यः जव:) = जो वेग (ते गुहा निहित:) = तेरे हृदयदेश में स्थापित किया गया है, (उत) = और (य:) = जो (परीत्त:) = [परिदानं रक्षणार्थ दानम्] रक्षा के लिए दिया गया [जव:] वेग श्येने-बाज में और (वाते) = वायु में (अचरत्) = गति करता है, (तेन) = उस वेग से हे (वाजिन्) = शक्तिशालिन्। (त्वम्) = तू (बलवान्) = बलवाला होता हुआ बलेन-बल से (अजिं जय) = संग्राम को जीतनेवाला हो, (समने पारयिष्णः) = तू संग्राम में पारप्रापणशील है।
भावार्थ -
हम श्येनपक्षी के समान वेगवाले हों, वायुसम हमारा वेग हो। हृदयदेश में इस स्फूर्ति को धारण करते हुए हम बलवान् बनें और संसार-संग्राम में विजयी हो।
इस भाष्य को एडिट करें