Loading...
अथर्ववेद > काण्ड 6 > सूक्त 92

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 92/ मन्त्र 3
    सूक्त - अथर्वा देवता - वाजी छन्दः - त्रिष्टुप् सूक्तम् - वाजी सूक्त

    त॒नूष्टे॑ वाजिन्त॒न्वं नय॑न्ती वा॒मम॒स्मभ्यं॒ धाव॑तु॒ शर्म॒ तुभ्य॑म्। अह्रु॑तो म॒हो ध॒रुणा॑य दे॒वो दि॒वीव॒ ज्योतिः॒ स्वमा मि॑मीयात् ॥

    स्वर सहित पद पाठ

    त॒नू॒: । ते॒ । वा॒जि॒न् । त॒न्व᳡म् । नय॑न्ती । वा॒मम् । अ॒स्मभ्य॑म् । धाव॑तु। शर्म॑ । तुभ्य॑म् । अह्रु॑त: । म॒ह: । ध॒रुणा॑य । दे॒व: । दि॒विऽइ॑व । ज्योति॑: । स्वम् । आ । मि॒मी॒या॒त्॥९२.३॥


    स्वर रहित मन्त्र

    तनूष्टे वाजिन्तन्वं नयन्ती वाममस्मभ्यं धावतु शर्म तुभ्यम्। अह्रुतो महो धरुणाय देवो दिवीव ज्योतिः स्वमा मिमीयात् ॥

    स्वर रहित पद पाठ

    तनू: । ते । वाजिन् । तन्वम् । नयन्ती । वामम् । अस्मभ्यम् । धावतु। शर्म । तुभ्यम् । अह्रुत: । मह: । धरुणाय । देव: । दिविऽइव । ज्योति: । स्वम् । आ । मिमीयात्॥९२.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 92; मन्त्र » 3

    पदार्थ -

    १. हे (वाजिन्) = शक्तिशाली साधक! (ते तन:) = तेरा यह शरीर (तन्वं नयन्ती) = शक्तिविस्तार को [तन् विस्तारे] प्राप्त कराता हुआ (अस्मभ्यम्) = हमारे लिए (वामं धावतु) = जो भी सुन्दर-शुभ है, उसे प्रास कराए। लोक-कल्याण का यह कार्य अन्तत: (तुभ्यं शर्म) = तुझे सुख देनेवाला हो। २. वह (अह्रूता) = कुटिलताओं से रहित (देवः) = प्रकाशमय प्रभु (धरुणाय) = हमारे धारण के लिए (दिवि ज्योतिः इव) = मस्तिष्क में प्रकाश के समान (स्वं महः) = आत्मिक तेज को (आमिमीयात्) = हममें निर्मित करे।

    भावार्थ -

    एक साधक अपनी साधना करके लोक-कल्याण के कार्यों में प्रवृत्त हो। वह लोगों को शक्ति-विस्तार के मार्ग का उपदेश करे। प्रकाशमय प्रभु हमें ज्ञान व आत्मिक तेज प्राप्त कराएँ।

    इस भाष्य को एडिट करें
    Top