Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 97/ मन्त्र 2
स्व॒धास्तु॑ मित्रावरुणा विपश्चिता प्र॒जाव॑त्क्ष॒त्रं मधु॑ने॒ह पि॑न्वतम्। बाधे॑थां दू॒रं निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुक्तम॒स्मत् ॥
स्वर सहित पद पाठस्व॒धा । अ॒स्तु॒ । मि॒त्रा॒व॒रु॒णा॒ । वि॒प॒:ऽचि॒ता॒ । प्र॒जाऽव॑त् । क्ष॒त्रम् । मधु॑ना । इ॒ह । पि॒न्व॒त॒म् । बाधे॑थाम् । दू॒रम् । नि:ऽऋ॑तिम् । प॒रा॒चै: । कृ॒तम् । चि॒त् । एन॑: । प्र । मु॒मु॒क्त॒म् । अ॒स्मत् ॥९७.२॥
स्वर रहित मन्त्र
स्वधास्तु मित्रावरुणा विपश्चिता प्रजावत्क्षत्रं मधुनेह पिन्वतम्। बाधेथां दूरं निरृतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत् ॥
स्वर रहित पद पाठस्वधा । अस्तु । मित्रावरुणा । विप:ऽचिता । प्रजाऽवत् । क्षत्रम् । मधुना । इह । पिन्वतम् । बाधेथाम् । दूरम् । नि:ऽऋतिम् । पराचै: । कृतम् । चित् । एन: । प्र । मुमुक्तम् । अस्मत् ॥९७.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 97; मन्त्र » 2
विषय - मित्रावरुणा
पदार्थ -
१. हे (विपश्चिता) = ज्ञान से युक्त (मित्रावरुणा) = स्नेह व निद्वेषता के भावो! आपके अनुग्रह से हममें (स्वथा अस्तु) = आत्मधारण-शक्ति हो। (प्रजावत् क्षत्रम्) = उत्तम सन्तानोंवाले बल को (इह) = यहाँ-हमारे जीवनों में (मधुना) = माधुर्य से (पिन्वतम्) = सींचो । स्नेह व निषता हमारे जीवनों को आत्मधारण की शक्तिवाला, उत्तम सन्तानवाला, बलसम्पन्न व माधुर्ययुक्त बनाते हैं। २. हे मित्रावरुणा! आप (निर्ऋतिम्) = दुराचार को-पराजयकारिणी पापदेवता को (पराचैः दूरं बाधेथाम्) = पराङ्मुख करके सुदूर नष्ट कीजिए। (कृतं चित्) = शत्रुओं से किये गये भी (एन:) = पराजय निमित्त पाप को (अस्मत्) = हमसे (प्रमुमुक्तम्) = मुक्त करो।
भावार्थ -
हम स्नेह व निर्दृषता को अपनाकर 'आत्मधारणशक्तिवाले, उत्तम सन्तानोंवाले, बलसम्पन्न व मधुरभाषी बनें और दुराचार से दूर रहें।
इस भाष्य को एडिट करें