Loading...
अथर्ववेद > काण्ड 6 > सूक्त 98

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 98/ मन्त्र 2
    सूक्त - अथर्वा देवता - इन्द्रः छन्दः - बृहतीगर्भा प्रस्तारपङ्क्तिः सूक्तम् - विजयी राजा

    त्वमि॑न्द्राधिरा॒जः श्र॑व॒स्युस्त्वं भू॑र॒भिभू॑ति॒र्जना॑नाम्। त्वं दैवी॑र्विश इ॒मा वि रा॒जायु॑ष्मत्क्ष॒त्रम॒जरं॑ ते अस्तु ॥

    स्वर सहित पद पाठ

    त्वम् । इ॒न्द्र॒ । अ॒धि॒ऽरा॒ज: । श्र॒व॒स्यु: । त्वम् । भू॒: । अ॒भिऽभू॑ति: । जना॑नाम् । त्वम् । दैवी॑: । विश॑: । इ॒मा: । वि । रा॒ज॒ । आयु॑ष्मत् । क्ष॒त्रम् । अ॒जर॑म् । ते॒ । अ॒स्तु॒ ॥९८.२॥


    स्वर रहित मन्त्र

    त्वमिन्द्राधिराजः श्रवस्युस्त्वं भूरभिभूतिर्जनानाम्। त्वं दैवीर्विश इमा वि राजायुष्मत्क्षत्रमजरं ते अस्तु ॥

    स्वर रहित पद पाठ

    त्वम् । इन्द्र । अधिऽराज: । श्रवस्यु: । त्वम् । भू: । अभिऽभूति: । जनानाम् । त्वम् । दैवी: । विश: । इमा: । वि । राज । आयुष्मत् । क्षत्रम् । अजरम् । ते । अस्तु ॥९८.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 98; मन्त्र » 2

    पदार्थ -

    १. (इन्द्र) = हे शत्रविद्रावक राजन्! (त्वम्) = तू (अधिराज:) = अन्य राजाओं से श्रेष्ठ हो, (श्रवस्यु:) = कीर्तिमान् हो। (त्वम्) = तू (जनानाम्) = लोगों का (अभिभूति: भू:) = वशीभूत करनेवाला हो। २. (त्वम्) = तू (इमा:) = इन (दैवी: विश:) = दिव्य गुणवाली प्रजाओं पर (विराज:) = विशेषरूप से दीप्त होनेवाला हो। (ते क्षत्रम्) = तेरा बल (आयुज्मत्) = दीर्घजीवनवाला व (अजरम) = जरारहित-अजीर्ण (अस्तु) = हो।

    भावार्थ -

    राजा अपने शासन के कारण दीसिवाला हो। प्रजाओं पर शासन करता हुआ यह अजर, आयुष्मत् व बलवाला हो।

     

    इस भाष्य को एडिट करें
    Top