Loading...
अथर्ववेद > काण्ड 7 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 30/ मन्त्र 1
    सूक्त - भृग्वङ्गिराः देवता - द्यावापृथिवी, मित्रः, ब्रह्मणस्पतिः छन्दः - बृहती सूक्तम् - अञ्जन सूक्त

    स्वाक्तं॑ मे॒ द्यावा॑पृथि॒वी स्वाक्तं॑ मि॒त्रो अ॑कर॒यम्। स्वाक्तं॑ मे॒ ब्रह्म॑ण॒स्पतिः॒ स्वाक्तं॑ सवि॒ता क॑रत् ॥

    स्वर सहित पद पाठ

    सु॒ऽआक्त॑म् । मे॒ । द्यावा॑पृथि॒वी इति॑ । सु॒ऽआक्त॑म् । मि॒त्र: । अ॒क॒: । अ॒यम् । सु॒ऽआक्त॑म् । मे॒ । ब्रह्म॑ण: । पति॑: । सु॒ऽआक्त॑म् । स॒वि॒ता । क॒र॒त् ॥३१.१॥


    स्वर रहित मन्त्र

    स्वाक्तं मे द्यावापृथिवी स्वाक्तं मित्रो अकरयम्। स्वाक्तं मे ब्रह्मणस्पतिः स्वाक्तं सविता करत् ॥

    स्वर रहित पद पाठ

    सुऽआक्तम् । मे । द्यावापृथिवी इति । सुऽआक्तम् । मित्र: । अक: । अयम् । सुऽआक्तम् । मे । ब्रह्मण: । पति: । सुऽआक्तम् । सविता । करत् ॥३१.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 30; मन्त्र » 1

    पदार्थ -

    १.(द्यावापृथिवी) = धुलोक व पृथिवीलोक-माता व पिता (मे स्वाक्तं) [सु आ अक्तम्] = मेरे अक्षियुग को सम्यक् सर्वत: अञ्जनयुक्त [रञ्जित] करें। (अयं मित्र:) = यह सूर्य (स्वाक्तं अक:) = मेरे अक्षियुग को सम्यक् अञ्जनयुक्त करे। २. इसी प्रकार (ब्रह्मणस्पतिः) = ज्ञान का स्वामी प्रभु (मे स्वाक्तम्) = मेरे अक्षियुग को सम्यक् रञ्जित करे, तथा (सविता स्वाक्तं करत्) = सबका प्रेरक देव मेरे अक्षियुग को सम्यक् रञ्जित करे।

    भावार्थ -

    धुलोक, पृथिवीलोक, सूर्य तथा ज्ञान के स्वामी प्रेरक प्रभु की कृपा से हमारी आँखे सम्यक् अञ्जनयुक्त बनें, वे ठीक से देखनेवाली हों। हमारा दृष्टिकोण ठीक बना रहे।

     

    इस भाष्य को एडिट करें
    Top