Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 68/ मन्त्र 2
सूक्त - शन्तातिः
देवता - सरस्वती
छन्दः - त्रिष्टुप्
सूक्तम् - सरस्वती सूक्त
इ॒दं ते॑ ह॒व्यं घृ॒तव॑त्सरस्वती॒दं पि॑तॄ॒णां ह॒विरा॒स्यं यत्। इ॒मानि॑ त उदि॒ता शम्त॑मानि॒ तेभि॑र्व॒यं मधु॑मन्तः स्याम ॥
स्वर सहित पद पाठइ॒दम् । ते॒ । ह॒व्यम् । घृ॒तऽव॑त् । स॒र॒स्व॒ति॒ । इ॒दम् । पि॒तृ॒णाम् । ह॒वि: । आ॒स्य᳡म् । यत् । इ॒मानि॑ । ते॒ । उ॒दि॒ता: । शम्ऽत॑मानि । तेभि॑: । व॒यम् । मधु॑ऽमन्त:। स्या॒म॒ ॥७०.२॥
स्वर रहित मन्त्र
इदं ते हव्यं घृतवत्सरस्वतीदं पितॄणां हविरास्यं यत्। इमानि त उदिता शम्तमानि तेभिर्वयं मधुमन्तः स्याम ॥
स्वर रहित पद पाठइदम् । ते । हव्यम् । घृतऽवत् । सरस्वति । इदम् । पितृणाम् । हवि: । आस्यम् । यत् । इमानि । ते । उदिता: । शम्ऽतमानि । तेभि: । वयम् । मधुऽमन्त:। स्याम ॥७०.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 68; मन्त्र » 2
विषय - मधमन्तः [स्याम]
पदार्थ -
१.हे (सरस्वति) = ज्ञानाधिष्ठातृदेवि! (इदम्) = यह (ते हव्यम्) = तेरा आदान [हु आदाने] (घृतवत्) = [ क्षरणदीप्त्योः ] मलों के क्षरण व ज्ञान की दीप्तिवाला है। तेरे उपासन से मलों का विनाश होता है और ज्ञान का प्रकाश प्रास होता है। यह तेरा (हवि:) = आदान (पितृणाम्) = पितरों का है। रक्षणात्मक कार्यों में प्रवृत्त लोग तेरा ग्रहण करते हैं। (यत्) = जो यह तेरा ग्रहण है, वह (आस्यम्) = [असु क्षेपणे] सब बुराइयों को परे फेंकनेवाला है। २. (इमानि) = ये (ते उदिता) = तेरे कथन (शन्तमानि) = अत्यन्त शान्ति देनेवाले हैं। यदि एक व्यक्ति वेदवाणी के अनुसार कार्य करता है, तो शान्ति प्राप्त करता है। (तेभिः) = उन तेरे कथनों से (वयम्) = हम (मधुमन्तः स्याम) = अत्यन्त मधुर व्यवहारवाले हों।
भावार्थ -
'वेदवाणी' [सरस्वती] का आदान जीवन को निर्मल व दीस बनाता है। यह हमें रक्षणात्मक कार्यों में प्रवृत्त करता है और सब बुराइयों को हमसे दूर करता है। वेदवाणी के कथन शान्ति प्राप्त कराते हैं और हमारे जीवनों को मधुर बनाते हैं।
इस भाष्य को एडिट करें