Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 74/ मन्त्र 3
सूक्त - अथर्वाङ्गिराः
देवता - जातवेदाः
छन्दः - अनुष्टुप्
सूक्तम् - गण्डमालाचिकित्सा सूक्त
त्वा॒ष्ट्रेणा॒हं वच॑सा॒ वि त॑ ई॒र्ष्याम॑मीमदम्। अथो॒ यो म॒न्युष्टे॑ पते॒ तमु॑ ते शमयामसि ॥
स्वर सहित पद पाठत्वा॒ष्ट्रेण॑ । अ॒हम् । वच॑सा । वि । ते॒ । ई॒र्ष्याम् । अ॒मी॒म॒द॒म् । अथो॒ इति॑ । य: । म॒न्यु: । ते॒ । प॒ते॒ । तम् । ऊं॒ इति॑ । ते॒ । श॒म॒या॒म॒सि॒ ॥७८.३॥
स्वर रहित मन्त्र
त्वाष्ट्रेणाहं वचसा वि त ईर्ष्याममीमदम्। अथो यो मन्युष्टे पते तमु ते शमयामसि ॥
स्वर रहित पद पाठत्वाष्ट्रेण । अहम् । वचसा । वि । ते । ईर्ष्याम् । अमीमदम् । अथो इति । य: । मन्यु: । ते । पते । तम् । ऊं इति । ते । शमयामसि ॥७८.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 74; मन्त्र » 3
विषय - ईर्ष्या व क्रोध को दूर करना
पदार्थ -
१.हे ईष्योंपेत पुरुष! (ते) = तेरी (ईयाम्) = ईर्ष्या को (त्वाष्ण वचसा) = संसार के निर्माता प्रभु की वाणी से [यथा भूमिर्मतमना मृतान्मतमनस्तरा। यधोत ममुषो मन एवेष्यामतं मनः '६।१८।२'] (अहम्) = मैं (वि अमीमदम्) = विगत मद करता हूँ, अर्थात् दूर करता हूँ-ईर्ष्या को उद्रेक-[प्रबलता]-रहित करता हूँ। २. (अथो) = और हे (पते) = स्वामिन्! (यः ते मन्यु:) = जो तेरा मेरे विषय में क्रोध है, (उ) = निश्चय से तेरे (तम्) = उस क्रोध को (शमयामसि) = हम शान्त करते हैं। वेदवचनों के द्वारा प्रेरित करके तथा अपने मधुर व्यवहार से पत्नी पति की ईर्ष्या व क्रोध को दूर करने का यत्न करे
इस भाष्य को एडिट करें