Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1835
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

शि꣡क्षे꣢यमस्मै꣣ दि꣡त्से꣢य꣣ꣳ श꣡ची꣢पते मनी꣣षि꣡णे꣢ । य꣢द꣣हं꣡ गोप꣢꣯तिः꣣ स्या꣢म् ॥१८३५॥

स्वर सहित पद पाठ

शि꣡क्षे꣢꣯यम् । अ꣣स्मै । दि꣡त्से꣢꣯यम् । श꣡ची꣢꣯पते । श꣡ची꣢꣯ । प꣣ते । मनीषि꣡णे꣢ । यत् । अ꣣ह꣢म् । गो꣡प꣢꣯तिः । गो । प꣣तिः । स्या꣢म् ॥१८३५॥


स्वर रहित मन्त्र

शिक्षेयमस्मै दित्सेयꣳ शचीपते मनीषिणे । यदहं गोपतिः स्याम् ॥१८३५॥


स्वर रहित पद पाठ

शिक्षेयम् । अस्मै । दित्सेयम् । शचीपते । शची । पते । मनीषिणे । यत् । अहम् । गोपतिः । गो । पतिः । स्याम् ॥१८३५॥

सामवेद - मन्त्र संख्या : 1835
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 9; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 20; खण्ड » 7; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -

शब्दार्थ = ( शचीपते ) = हे बुद्धि के स्वामिन् परमात्मन्! ( यत् ) = यदि  ( अहं गोपतिः स्याम् ) = मैं जितेन्द्रिय वाणी वा पृथिवी का स्वामी हो जाऊँ तो  ( अस्मै मनीषिणे ) = इस उपस्थित बुद्धिमान् जिज्ञासु को  ( शिक्षेयम् ) = शिक्षा दूँ और  ( दित्सेयम् ) = दान देने की इच्छा करूँ ।

भावार्थ -

भावार्थ = हे वेदविद्याऽधिपते अन्तर्यामिन् ! आप हम पर कृपा करें कि, हम जितेन्द्रिय होकर आपकी वेदरूपी वाणी के ज्ञाता हों और वेदों का पाठ वा उनके अर्थ जानने की इच्छावाले अधिकारियों को सिखलाएँ। आपकी कृपा से यदि हम पृथिवी वा धन के मालिक बन जायें तो अनाथों का रक्षण करें और विद्वान् महात्मा पुरुष सुपात्रों को दान देवें । 

इस भाष्य को एडिट करें
Top