Loading...
अथर्ववेद > काण्ड 1 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 19/ मन्त्र 2
    सूक्त - ब्रह्मा देवता - ईश्वरः छन्दः - पुरस्ताद्बृहती सूक्तम् - शत्रुनिवारण सूक्त

    विष्व॑ञ्चो अ॒स्मच्छर॑वः पतन्तु॒ ये अ॒स्ता ये चा॒स्याः॑। दै॑वीर्मनुष्येसषवो॒ ममा॑मित्रा॒न्वि वि॑ध्यत ॥

    स्वर सहित पद पाठ

    विष्व॑ञ्च: । अ॒स्मत् । शर॑व: । प॒त॒न्तु॒ । ये । अ॒स्ता: । ये । च॒ । आ॒स्या: । दैवी॑: । म॒नु॒ष्य॒ऽइ॒ष॒व॒: । मम॑ । अ॒मित्रा॑न् । वि । वि॒ध्य॒त॒ ॥


    स्वर रहित मन्त्र

    विष्वञ्चो अस्मच्छरवः पतन्तु ये अस्ता ये चास्याः। दैवीर्मनुष्येसषवो ममामित्रान्वि विध्यत ॥

    स्वर रहित पद पाठ

    विष्वञ्च: । अस्मत् । शरव: । पतन्तु । ये । अस्ता: । ये । च । आस्या: । दैवी: । मनुष्यऽइषव: । मम । अमित्रान् । वि । विध्यत ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 19; मन्त्र » 2

    भावार्थ -

    ( ये ) जो ( शरवः ) हिंसक बाण ( अस्ताः ) फैंक दिये और ( ये च ) जो ( आस्याः ) फैंकने हैं वे सब ( अस्मत् ) हमसे दूर ही ( विश्वञ्चः ) सब दिशाओं में ( पतन्तु ) जाकर पडें। और (दैवीः) जल, अग्नि और वायु, विद्युत् आदि के बल से और ( मनुष्येषवः ) मनुष्य के बल से फेंके जाने वाले बाण और अस्त्र ( मम ) मेरे (अमित्रान्) शत्रुओं को (वि विध्यत) नाना प्रकार से मारें ।

    ऋषि | देवता | छन्द | स्वर -

    ब्रह्मा ऋषिः। १ इन्द्रः, २ मनुष्येषवः, ३ रुद्रः ४ सर्वे देवा देवताः। १-४ अनुष्टुप् २ पुरस्ताद् बृहती, ३ पथ्या पंक्तिः । चतुर्ऋचं सूक्तम्।

    इस भाष्य को एडिट करें
    Top