Loading...
अथर्ववेद > काण्ड 1 > सूक्त 19

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 19/ मन्त्र 4
    सूक्त - ब्रह्मा देवता - ईश्वरः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनिवारण सूक्त

    यः स॒पत्नो॒ यो ऽस॑पत्नो॒ यश्च॑ द्वि॒षन्छपा॑ति नः। दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ॥

    स्वर सहित पद पाठ

    य: । स॒ऽपत्न॑: । य: । अस॑पत्न: । य: । च॒ । द्वि॒षन् । शपा॑ति । न॒: । दे॒वा: । तम् । सर्वे॑ । धू॒र्व॒न्तु॒ । ब्रह्म॑ । वर्म॑ । मम॑ । अन्त॑रम् ॥


    स्वर रहित मन्त्र

    यः सपत्नो यो ऽसपत्नो यश्च द्विषन्छपाति नः। देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥

    स्वर रहित पद पाठ

    य: । सऽपत्न: । य: । असपत्न: । य: । च । द्विषन् । शपाति । न: । देवा: । तम् । सर्वे । धूर्वन्तु । ब्रह्म । वर्म । मम । अन्तरम् ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 19; मन्त्र » 4

    भावार्थ -
    ( यः ) जो ( सपत्नः ) शत्रु है ( यः ) और जो ( असपत्नः ) शत्रु नहीं है (यः च) और जो ( द्विषन् ) हमसे द्वेष करता हुआ ( नः ) हमें ( शपाति ) बुरा भला कहता है। (तं) उसको ( सर्वे ) सब ( देवाः ) विद्वान् लोग ( धूर्वन्तु ) ताड़ना करें, (ब्रह्म) वेदमन्त्र का सदुपदेश ही ( मम ) मेरा (आन्तरम्) भीतरी, हार्दिक ( वर्म ) रक्षा साधन हो। जो द्वेष वश होकर हमें गाली देता हो, भले आदमी उसकी ताड़ना करें और हम अपने भीतर सद् विचार ही रखें।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। १ इन्द्रः, २ मनुष्येषवः, ३ रुद्रः ४ सर्वे देवा देवताः। १-४ अनुष्टुप् २ पुरस्ताद् बृहती, ३ पथ्या पंक्तिः । चतुर्ऋचं सूक्तम्।

    इस भाष्य को एडिट करें
    Top