अथर्ववेद - काण्ड 1/ सूक्त 19/ मन्त्र 4
ऋषि: - ब्रह्मा
देवता - ईश्वरः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
34
यः स॒पत्नो॒ यो ऽस॑पत्नो॒ यश्च॑ द्वि॒षन्छपा॑ति नः। दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ॥
स्वर सहित पद पाठय: । स॒ऽपत्न॑: । य: । अस॑पत्न: । य: । च॒ । द्वि॒षन् । शपा॑ति । न॒: । दे॒वा: । तम् । सर्वे॑ । धू॒र्व॒न्तु॒ । ब्रह्म॑ । वर्म॑ । मम॑ । अन्त॑रम् ॥
स्वर रहित मन्त्र
यः सपत्नो यो ऽसपत्नो यश्च द्विषन्छपाति नः। देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥
स्वर रहित पद पाठय: । सऽपत्न: । य: । असपत्न: । य: । च । द्विषन् । शपाति । न: । देवा: । तम् । सर्वे । धूर्वन्तु । ब्रह्म । वर्म । मम । अन्तरम् ॥
भाष्य भाग
हिन्दी (2)
विषय
जय और न्याय का उपदेश।
पदार्थ
(यः) जो पुरुष (सपत्नः) प्रतिपक्षी और (यः) जो (असपत्नः) प्रकट प्रतिपक्षी नहीं है (च) और (यः) जो (द्विषन्) द्वेष करता हुआ (नः) हमको (शपाति) कोसे [क्रोशे]। (सर्वे) सब (देवाः) विजयी महात्मा (तम्) उसको (धूर्वन्तु) नाश करें, (ब्रह्म) परमेश्वर, (वर्म) कवचरूप (मम) मेरे (अन्तरम्) भीतर है ॥४॥
भावार्थ
छान-बीन करके प्रकट और अप्रकट प्रतिपक्षियों और अनिष्टचिन्तकों को (देवाः) शूरवीर विद्वान् महात्मा नाश कर डालें। वह परब्रह्म सर्वरक्षक, कवचरूप होकर, धर्मात्माओं के रोम-रोम में भर रहा है, वही आत्मबल देकर युद्धक्षेत्र में सदा उनकी रक्षा करता है ॥४॥ मन्त्र का उत्तरार्ध ऋ० ६।७५।१९। है ॥
टिप्पणी
४−सपत्नः। १।९।२। प्रतियोगी, शत्रुः। असपत्नः। अशत्रुः, अप्रकटशत्रुः। द्विषन्। द्विष अप्रीतौ-शतृ। द्वेषं कुर्वन्। शपाति। शप आक्रोशे लेट्। शपेत्। देवाः। दीप्यमानाः। विजयिनः। शूराः। धूर्वन्तु। धुर्वी हिंसायाम्। हिंसन्तु। नाशयन्तु। ब्रह्म। १।१०।४। परमेश्वरः। वर्म। सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति वृञ्−मनिन् वृणोति आच्छादयति शरीरमिति। तनुत्रम्, सर्वथा रक्षकम्। अन्तरम्। यदन्ते समीपे रमते। अन्त+रम−ड। अन्तरात्मा। आभ्यन्तरं मध्ये भवम् ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
No Enemies
Meaning
Whoever is our rival, adversary and enemy, and any one who is not an enemy but hates and curses us, let all devas, brilliant sages and intellectuals, reprimand and shake him down. My ultimate strength and defence is within, divine knowledge and vision: Brahma jnana.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal