Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 20/ मन्त्र 1
सूक्त - अथर्वा
देवता - सोमो मरुद्गणः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
अदा॑रसृद्भवतु देव सोमा॒स्मिन्य॒ज्ञे म॑रुतो मृ॒डता॑ नः। मा नो॑ विददभि॒भा मो अश॑स्ति॒र्मा नो॑ विदद्वृजि॒ना द्वेष्या॒ या ॥
स्वर सहित पद पाठअदा॑रऽसृत् । भ॒व॒तु॒ । दे॒व॒ । सो॒म॒ । अ॒स्मिन् । य॒ज्ञे । म॒रु॒त॒: । मृ॒डत॑ । न॒: । मा । न॒: । वि॒द॒त् । अ॒भि॒ऽभा: । मो इति॑ । अश॑स्ति: । मा । न॒: । वि॒द॒त् । वृ॒जि॒ना । द्वेष्या॑ । या ॥
स्वर रहित मन्त्र
अदारसृद्भवतु देव सोमास्मिन्यज्ञे मरुतो मृडता नः। मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥
स्वर रहित पद पाठअदारऽसृत् । भवतु । देव । सोम । अस्मिन् । यज्ञे । मरुत: । मृडत । न: । मा । न: । विदत् । अभिऽभा: । मो इति । अशस्ति: । मा । न: । विदत् । वृजिना । द्वेष्या । या ॥
अथर्ववेद - काण्ड » 1; सूक्त » 20; मन्त्र » 1
विषय - राजा के कर्तव्य ।
भावार्थ -
हे (देव) प्रकाशमान ! हे (सोम) सेना के प्रेरक सेनापते ! हमारा शत्रु ( अदारसृद् ) हमारी स्त्रीयो का मानभंग करने वाला न ( भवतु ) हो । और ( अस्मिन् ) इस ( यज्ञे ) यज्ञ या संग्राम में ( मरुतः ) मरुद गण, प्राण, सुभट और वैश्यगण ( नः ) हमें ( मृडत ) सुख आनन्द दें। ( अभिभाः ) हमारे मुकाबले पर आने वाला शत्रु ( नः ) हमें ( मा विदद् ) न पासके । ( अशस्तिः ) कीर्तिरहित शत्रु ( मा उ ) हमें न पा सके और ( वृजिना ) पापी और ( या ) जो ( द्वेष्याणि ) द्वेष करने हारे या ( द्वेष्याणि वृजिनानि ) द्वेष के कारण उत्पन्न पाप भी ( नः ) हमें ( मा विदद् ) न प्राप्त हों ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः । १ सोमः, २ मरुतः, ३ मित्रावरुणौ, ४ इन्द्रो देवता । १ त्रिष्टुप् २-४ अनुष्टुप्। चतुऋचं सूक्तम्॥
इस भाष्य को एडिट करें