Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 20/ मन्त्र 2
सूक्त - अथर्वा
देवता - मित्रावरुणौ
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
यो अ॒द्य सेन्यो॑ व॒धो ऽघा॒यूना॑मु॒दीर॑ते। यु॒वं तं मि॑त्रावरुणाव॒स्मद्या॑वयतं॒ परि॑ ॥
स्वर सहित पद पाठय: । अ॒द्य । सेन्य॑: । व॒ध: । अ॒घ॒ऽयूना॑म् । उ॒त्ऽईर॑ते । यु॒वम् । तम् । मि॒त्रा॒व॒रु॒णौ॒ । अ॒स्मत् । य॒व॒य॒त॒म् । परि॑ ॥
स्वर रहित मन्त्र
यो अद्य सेन्यो वधो ऽघायूनामुदीरते। युवं तं मित्रावरुणावस्मद्यावयतं परि ॥
स्वर रहित पद पाठय: । अद्य । सेन्य: । वध: । अघऽयूनाम् । उत्ऽईरते । युवम् । तम् । मित्रावरुणौ । अस्मत् । यवयतम् । परि ॥
अथर्ववेद - काण्ड » 1; सूक्त » 20; मन्त्र » 2
विषय - राजा के कर्तव्य ।
भावार्थ -
हे ( मित्रावरुणौ ) मुख्य मन्त्री और राजन् ! ( अद्य ) आज, अब ( अघायूनां ) पापाचारियों, हिंसकों का ( यः ) जो कोई ( सेन्यः ) सेना सम्बन्धी ( वधः ) शस्त्रास्त्र ( उद् ईरते ) हमारे विरोध में उठ खड़ा हो ( तं ) उसको ( अस्मत् परि ) हम से ( यावयतं ) दूर करो और नष्ट करो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः । १ सोमः, २ मरुतः, ३ मित्रावरुणौ, ४ इन्द्रो देवता । १ त्रिष्टुप् २-४ अनुष्टुप्। चतुऋचं सूक्तम्॥
इस भाष्य को एडिट करें