Loading...
अथर्ववेद > काण्ड 1 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 20/ मन्त्र 2
    सूक्त - अथर्वा देवता - मित्रावरुणौ छन्दः - अनुष्टुप् सूक्तम् - शत्रुनिवारण सूक्त

    यो अ॒द्य सेन्यो॑ व॒धो ऽघा॒यूना॑मु॒दीर॑ते। यु॒वं तं मि॑त्रावरुणाव॒स्मद्या॑वयतं॒ परि॑ ॥

    स्वर सहित पद पाठ

    य: । अ॒द्य । सेन्य॑: । व॒ध: । अ॒घ॒ऽयूना॑म् । उ॒त्ऽईर॑ते । यु॒वम् । तम् । मि॒त्रा॒व॒रु॒णौ॒ । अ॒स्मत् । य॒व॒य॒त॒म् । परि॑ ॥


    स्वर रहित मन्त्र

    यो अद्य सेन्यो वधो ऽघायूनामुदीरते। युवं तं मित्रावरुणावस्मद्यावयतं परि ॥

    स्वर रहित पद पाठ

    य: । अद्य । सेन्य: । वध: । अघऽयूनाम् । उत्ऽईरते । युवम् । तम् । मित्रावरुणौ । अस्मत् । यवयतम् । परि ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 20; मन्त्र » 2

    भावार्थ -
    हे ( मित्रावरुणौ ) मुख्य मन्त्री और राजन् ! ( अद्य ) आज, अब ( अघायूनां ) पापाचारियों, हिंसकों का ( यः ) जो कोई ( सेन्यः ) सेना सम्बन्धी ( वधः ) शस्त्रास्त्र ( उद् ईरते ) हमारे विरोध में उठ खड़ा हो ( तं ) उसको ( अस्मत् परि ) हम से ( यावयतं ) दूर करो और नष्ट करो।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः । १ सोमः, २ मरुतः, ३ मित्रावरुणौ, ४ इन्द्रो देवता । १ त्रिष्टुप् २-४ अनुष्टुप्। चतुऋचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top