Loading...
अथर्ववेद > काण्ड 1 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 20/ मन्त्र 4
    सूक्त - अथर्वा देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनिवारण सूक्त

    शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रसा॒हो अ॑स्तृ॒तः। न यस्य॑ ह॒न्यते॒ सखा॒ न जी॒यते॑ क॒दा च॒न ॥

    स्वर सहित पद पाठ

    शा॒स: । इ॒त्था । म॒हान् । अ॒सि॒ । अ॒मि॒त्र॒ऽस॒ह: । अ॒स्तृ॒त: ।न । यस्य॑ । ह॒न्यते॑ । सखा॑ । न । जी॒यते॑ । क॒दा । च॒न ॥


    स्वर रहित मन्त्र

    शास इत्था महाँ अस्यमित्रसाहो अस्तृतः। न यस्य हन्यते सखा न जीयते कदा चन ॥

    स्वर रहित पद पाठ

    शास: । इत्था । महान् । असि । अमित्रऽसह: । अस्तृत: ।न । यस्य । हन्यते । सखा । न । जीयते । कदा । चन ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 20; मन्त्र » 4

    भावार्थ -
    ( इत्था ) इस प्रकार से हे राजन् ! तू ( अमित्रसाहः ) शत्रुओं का पराभव करने वाला ( अस्तृतः ) स्वयं किसी से भी हिंसित न होने वाला, ( महान् ) बड़ा भारी ( शासः ) शासक ( असि ) है ( यस्य ) जिसका ( सखा ) मित्र भी किसी से ( न हन्यते ) नहीं मारा जा सकता और ( न कदाचन ) न कभी ( जीयते ) जीता जा सकता है ।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः । १ सोमः, २ मरुतः, ३ मित्रावरुणौ, ४ इन्द्रो देवता । १ त्रिष्टुप् २-४ अनुष्टुप्। चतुऋचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top