Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 20/ मन्त्र 3
इ॒तश्च॒ यद॒मुत॑श्च॒ यद्व॒धं व॑रुण यावय। वि म॒हच्छर्म॑ यच्छ॒ वरी॑यो यावया व॒धम् ॥
स्वर सहित पद पाठइ॒त: । च॒ । यत् । अ॒मुत॑: । च॒ । यत् । व॒धम् । व॒रु॒ण॒ । य॒व॒य॒ । वि । म॒हत् । शर्म॑ । य॒च्छ॒ । वरी॑य: । य॒व॒य॒ । व॒धम् ॥
स्वर रहित मन्त्र
इतश्च यदमुतश्च यद्वधं वरुण यावय। वि महच्छर्म यच्छ वरीयो यावया वधम् ॥
स्वर रहित पद पाठइत: । च । यत् । अमुत: । च । यत् । वधम् । वरुण । यवय । वि । महत् । शर्म । यच्छ । वरीय: । यवय । वधम् ॥
अथर्ववेद - काण्ड » 1; सूक्त » 20; मन्त्र » 3
विषय - राजा के कर्तव्य ।
भावार्थ -
हे (वरुण ) शत्रु निवारक राजन् ! ( इतः ) इधर से या समीप से ( अमुतः च ) और दूर से ( यद् वधं ) जो हिंसक हथियार आता हो तो उसकों भी ( यवय ) हम से परे कर और हमें (महत्) बड़ा भारी ( शर्म ) सुखप्रद शरणस्थान ( वि यच्छ ) विशेष रूप से प्रदान कर और ( वरीयः ) बहुत अधिक बडे भारी ( वधं ) शत्रु के आघात को ( यवय ) हम से परे कर।
टिप्पणी -
( द्वि० ) ‘यावयः’ ( प्र० ) ‘इतो यदमुतश्च’ ( तृ० ) वि महच्छर्मं ‘यच्छ नो वरीय’ ‘रोकवैल लैनमन’ कामितः पाठः ।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः । १ सोमः, २ मरुतः, ३ मित्रावरुणौ, ४ इन्द्रो देवता । १ त्रिष्टुप् २-४ अनुष्टुप्। चतुऋचं सूक्तम्॥
इस भाष्य को एडिट करें