अथर्ववेद - काण्ड 2/ सूक्त 16/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - प्राणः, अपानः, आयुः
छन्दः - एदपदासुरी उष्णिक्
सूक्तम् - सुरक्षा सूक्त
द्यावा॑पृथिवी॒ उप॑श्रुत्या मा पातं॒ स्वाहा॑ ॥
स्वर सहित पद पाठद्यावा॑पृथिवी॒ इति॑ । उप॑ऽश्रुत्या । मा॒ । पा॒त॒म् । स्वाहा॑ ॥१६.२॥
स्वर रहित मन्त्र
द्यावापृथिवी उपश्रुत्या मा पातं स्वाहा ॥
स्वर रहित पद पाठद्यावापृथिवी इति । उपऽश्रुत्या । मा । पातम् । स्वाहा ॥१६.२॥
अथर्ववेद - काण्ड » 2; सूक्त » 16; मन्त्र » 2
विषय - रक्षा की प्रार्थना।
भावार्थ -
हे (द्यावापृथिवी) द्यौ और पृथिवी ! (मा) मुझे (उपश्रुत्या) श्रवण शक्ति द्वारा (पातं) पालन करो । (स्वाहा) यह उत्तम प्रार्थना है ।
टिप्पणी -
‘उपश्रुते’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। प्राणापानौ आयुश्च देवताः। १, ३ एकपदा आसुरी त्रिष्टुप्। एकपदा आसुरी उष्णिक्। ४, ५ द्विपदा आसुरी गायत्री। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें