अथर्ववेद - काण्ड 2/ सूक्त 17/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - प्राणः, अपानः, आयुः
छन्दः - एदपदासुरीत्रिष्टुप्
सूक्तम् - बल प्राप्ति सूक्त
बल॑मसि॒ बलं॑ दाः॒ स्वाहा॑ ॥
स्वर सहित पद पाठबल॑म् । अ॒सि॒ । बल॑म् । मे॒ । दा॒: । स्वाहा॑ ॥१७.३॥
स्वर रहित मन्त्र
बलमसि बलं दाः स्वाहा ॥
स्वर रहित पद पाठबलम् । असि । बलम् । मे । दा: । स्वाहा ॥१७.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 17; मन्त्र » 3
विषय - ओज, सहनशीलता, बल, आयु और इन्द्रियों की प्रार्थना।
भावार्थ -
(बलम् असि) हे परमात्मन् ! आप बलस्वरूप हैं, आप (मे बलं दाः) मुझे बल दें। (स्वाहा) यह उत्तम प्रार्थना है।
टिप्पणी -
‘बलदा अग्निर्बल मे धाः स्वाहा’ इति मैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः । प्राणापानौ वायुश्च देवताः । १-६ एकावसाना आसुर्यस्त्रिष्टुभः । ७ आसुरी उष्णिक् । सप्तर्चं सूक्तम् ॥
इस भाष्य को एडिट करें