अथर्ववेद - काण्ड 2/ सूक्त 17/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - प्राणः, अपानः, आयुः
छन्दः - एदपदासुरीत्रिष्टुप्
सूक्तम् - बल प्राप्ति सूक्त
आयु॑र॒स्यायु॑र्मे दाः॒ स्वाहा॑ ॥
स्वर सहित पद पाठआयु॑: । अ॒सि॒ । आयु॑: । मे॒ । दा॒: । स्वाहा॑ ॥१७.४॥
स्वर रहित मन्त्र
आयुरस्यायुर्मे दाः स्वाहा ॥
स्वर रहित पद पाठआयु: । असि । आयु: । मे । दा: । स्वाहा ॥१७.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 17; मन्त्र » 4
विषय - ओज, सहनशीलता, बल, आयु और इन्द्रियों की प्रार्थना।
भावार्थ -
हे परमात्मन् ! (आयुः असि) आप सबको जीवन प्राप्त कराने हारे सब के आयुरूप, जीवनाधार हैं। (मे आयुः दाः) मुझे दीर्घ आयु प्रदान करें (स्वाहा) मैं यह उत्तम प्रार्थना करता हूं।
टिप्पणी -
‘धाः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः । प्राणापानौ वायुश्च देवताः । १-६ एकावसाना आसुर्यस्त्रिष्टुभः । ७ आसुरी उष्णिक् । सप्तर्चं सूक्तम् ॥
इस भाष्य को एडिट करें