अथर्ववेद - काण्ड 2/ सूक्त 17/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - प्राणः, अपानः, आयुः
छन्दः - एदपदासुरीत्रिष्टुप्
सूक्तम् - बल प्राप्ति सूक्त
ओजो॒ऽस्योजो॑ मे दाः॒ स्वाहा॑ ॥
स्वर सहित पद पाठओज॑: । अ॒सि॒ । ओज॑: । मे॒ । दा॒: । स्वाहा॑ ॥१७.१॥
स्वर रहित मन्त्र
ओजोऽस्योजो मे दाः स्वाहा ॥
स्वर रहित पद पाठओज: । असि । ओज: । मे । दा: । स्वाहा ॥१७.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 17; मन्त्र » 1
विषय - ओज, सहनशीलता, बल, आयु और इन्द्रियों की प्रार्थना।
भावार्थ -
हे परमात्मन् ! (ओजः) आप ओज, कान्ति और तेजःस्वरूप हैं। आप (मे) मुझे (ओजः) कान्ति, ओज (दाः) दें । (स्वाहा) यह मेरी उत्तम प्रार्थना है ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः । प्राणापानौ वायुश्च देवताः । १-६ एकावसाना आसुर्यस्त्रिष्टुभः । ७ आसुरी उष्णिक् । सप्तर्चं सूक्तम् ॥
इस भाष्य को एडिट करें