Loading...
अथर्ववेद > काण्ड 2 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 28/ मन्त्र 3
    सूक्त - शम्भुः देवता - जरिमा छन्दः - त्रिष्टुप् सूक्तम् - दीर्घायु प्राप्ति सूक्त

    त्वमी॑शिषे पशू॒नां पार्थि॑वानां॒ ये जा॒ता उ॒त वा॒ ये ज॒नित्राः॑। मेमं प्रा॒णो हा॑सीन्मो अपा॒नो मेमं मि॒त्रा व॑धिषु॒र्मो अ॒मित्राः॑ ॥

    स्वर सहित पद पाठ

    त्वम् । ई॒शि॒षे॒ । प॒शू॒नाम् । पार्थि॑वानाम् । ये । जा॒ता: । उ॒त । वा॒ । ये । ज॒नित्रा॑: । मा । इ॒मम् । प्रा॒ण: । हा॒सी॒त् । मो इति॑ । अ॒पा॒न: । मा । इ॒मम् । मि॒त्रा: । व॒धि॒षु॒: । मो इति॑ । अ॒मित्रा॑: ॥२८.३॥


    स्वर रहित मन्त्र

    त्वमीशिषे पशूनां पार्थिवानां ये जाता उत वा ये जनित्राः। मेमं प्राणो हासीन्मो अपानो मेमं मित्रा वधिषुर्मो अमित्राः ॥

    स्वर रहित पद पाठ

    त्वम् । ईशिषे । पशूनाम् । पार्थिवानाम् । ये । जाता: । उत । वा । ये । जनित्रा: । मा । इमम् । प्राण: । हासीत् । मो इति । अपान: । मा । इमम् । मित्रा: । वधिषु: । मो इति । अमित्रा: ॥२८.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 28; मन्त्र » 3

    भावार्थ -
    हे परमात्मन् ! (त्वं) तू (पार्थिवानां) पृथ्वी पर उत्पन्न होने वाले (पशूनां) जीवों में से (ये जाताः) जो उत्पन्न हुए (ये जनित्राः) जो उत्पन्न होंगे उन सबका (ईशिषे) स्वामी है। इस कारण परमात्मन् ! आप से प्रार्थना है कि (इमं) इस बालक को (प्राणः) प्राण (मा हासीत्) न त्याग करे। और (मित्राः) मित्र या स्नेही जन लोग (मा वधिषुः) इसके प्राणों का नाश न करें और (अमित्राः उ मा) शत्रु भी इसका वध न करें ।

    ऋषि | देवता | छन्द | स्वर - शम्भुर्ऋषिः। जरिमायुर्देवता। १ जगती। २-४ त्रिष्टुभः। ५ भुरिक्। पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top