Loading...
अथर्ववेद > काण्ड 2 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 28/ मन्त्र 5
    सूक्त - शम्भुः देवता - द्यावापृथिवी, आयुः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - दीर्घायु प्राप्ति सूक्त

    इ॒मम॒ग्न आयु॑षे॒ वर्च॑से नय प्रि॒यं रेतो॑ वरुण मित्र राजन्। मा॒तेवा॑स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा ज॒रद॑ष्टि॒र्यथास॑त् ॥

    स्वर सहित पद पाठ

    इ॒मम् । अ॒ग्ने॒ । आयु॑षे । वर्च॑से । न॒य॒ । प्रि॒यम् । रेत॑: । व॒रु॒ण॒ । मि॒त्रऽरा॒ज॒न् । मा॒ताऽइ॑व । अ॒स्मै॒ । अ॒दि॒ते॒ । शर्म॑ । य॒च्छ॒ । विश्वे॑ । दे॒वा॒: । ज॒रत्ऽअ॑ष्टि: । यथा॑ । अस॑त् ॥२८.५॥


    स्वर रहित मन्त्र

    इममग्न आयुषे वर्चसे नय प्रियं रेतो वरुण मित्र राजन्। मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथासत् ॥

    स्वर रहित पद पाठ

    इमम् । अग्ने । आयुषे । वर्चसे । नय । प्रियम् । रेत: । वरुण । मित्रऽराजन् । माताऽइव । अस्मै । अदिते । शर्म । यच्छ । विश्वे । देवा: । जरत्ऽअष्टि: । यथा । असत् ॥२८.५॥

    अथर्ववेद - काण्ड » 2; सूक्त » 28; मन्त्र » 5

    भावार्थ -

    हे अग्ने ! देव ! (इमम्) इस पुत्र को (आयुषे) दीर्घ आयु और (वर्चसे) तेज और बल प्राप्त करने के लिये (नय) सन्मार्ग से ले चल। हे वरुण ! हे मित्र ! हे राजन् ! यह हमारा ही (प्रियं) प्रिय (रेतः) वीर्य है, इसलिये हे (अदिते) अखंडचरित्रा पृथिवी ! आप (माता इव) माता के समान (अस्मा) इसको (शर्म) सुख और शरण (यच्छ) दो। और हे (विश्वे देवाः) समस्त विद्वान् पुरुषों और दिव्य पदार्थों ! आपके बल पर यह (यथा) जिस प्रकार (जरदृष्टिः) जराकाल तक जीवन यापन करने वाला (असत्) हो।

    ऋषि | देवता | छन्द | स्वर -

    शम्भुर्ऋषिः। जरिमायुर्देवता। १ जगती। २-४ त्रिष्टुभः। ५ भुरिक्। पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top