अथर्ववेद - काण्ड 2/ सूक्त 29/ मन्त्र 4
सूक्त - अथर्वा
देवता - द्यावापृथिवी, विश्वे देवाः, मरुद्गणः, आपो देवाः
छन्दः - पराबृहती निचृत्प्रस्तारपङ्क्तिः
सूक्तम् - दीर्घायुष्य सूक्त
इन्द्रे॑ण द॒त्तो वरु॑णेन शि॒ष्टो म॒रुद्भि॑रु॒ग्रः प्रहि॑तो नो॒ आग॑न्। ए॒ष वां॑ द्यावापृथिवी उ॒पस्थे॒ मा क्षु॑ध॒न्मा तृ॑षत् ॥
स्वर सहित पद पाठइन्द्रे॑ण । द॒त्त: । वरु॑णेन । शि॒ष्ट: । म॒रुत्ऽभि॑: । उ॒ग्र: । प्रऽहि॑त: । न॒: । आ । अ॒ग॒न् । ए॒ष: । वा॒म् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । उ॒पऽस्थे॑ । मा । क्षु॒ध॒त् । मा । तृ॒ष॒त् ॥२९.४॥
स्वर रहित मन्त्र
इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिरुग्रः प्रहितो नो आगन्। एष वां द्यावापृथिवी उपस्थे मा क्षुधन्मा तृषत् ॥
स्वर रहित पद पाठइन्द्रेण । दत्त: । वरुणेन । शिष्ट: । मरुत्ऽभि: । उग्र: । प्रऽहित: । न: । आ । अगन् । एष: । वाम् । द्यावापृथिवी इति । उपऽस्थे । मा । क्षुधत् । मा । तृषत् ॥२९.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 29; मन्त्र » 4
विषय - ब्रह्मचर्य और दीर्घ जीवन की प्रार्थना ।
भावार्थ -
यह पुरुष (इन्द्रेण) इन्द्र, ऐश्वर्यवान् राजा से (दत्तः) नाना पदार्थ प्राप्त करके (वरुणेन) सबसे श्रेष्ठ आचार्यरूप परम गुरु से (शिष्टः) शिक्षित होकर, (मरुद्भिः) विद्वान् पुरुषों, देवों, प्राणों और प्रजाओं से (प्राहितः) योग्य कार्य में नियुक्त हुआ (नः) हमारे पास (आगन्) आवे । हे (द्यावापृथिवी) द्यौ और पृथिवी, माता और पिता जनो ! (वां) आप दोनों के (उपस्थे) गोद, रक्षा में रहकर वह कभी (मा क्षुधत्) भूखा न रहे और (मा तृषत्) और कभी प्यास से पीड़ित न हो ।
टिप्पणी -
‘वरुणेन सृष्टो’, ‘द्यावापृथिवी परिददामि सा मा तृषत्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ता वहवो देवताः। १ अनुष्टुप्। २, ३, ५-७ त्रिष्टुभः। ४ पराबृहती निचृतप्रस्तारा पंक्तिः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें