अथर्ववेद - काण्ड 2/ सूक्त 29/ मन्त्र 6
सूक्त - अथर्वा
देवता - अश्विनीकुमारौ
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायुष्य सूक्त
शि॒वाभि॑ष्टे॒ हृद॑यं तर्पयाम्यनमी॒वो मो॑दिषीष्ठाः सु॒वर्चाः॑। स॑वा॒सिनौ॑ पिबतां म॒न्थमे॒तम॒श्विनो॑ रू॒पं प॑रि॒धाय॑ मा॒याम् ॥
स्वर सहित पद पाठशि॒वाभि॑: । ते॒ । हृद॑यम् । त॒र्प॒या॒मि॒ । अ॒न॒मी॒व: । मो॒दि॒षी॒ष्ठा॒: । सु॒ऽवर्चा॑: । स॒ऽवा॒सिनौ॑ । पि॒ब॒ता॒म् । म॒न्थम् । ए॒तम् । अ॒श्विनो॑: । रू॒पम् । प॒रि॒ऽधाय॑ । मा॒याम् ॥२९.६॥
स्वर रहित मन्त्र
शिवाभिष्टे हृदयं तर्पयाम्यनमीवो मोदिषीष्ठाः सुवर्चाः। सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम् ॥
स्वर रहित पद पाठशिवाभि: । ते । हृदयम् । तर्पयामि । अनमीव: । मोदिषीष्ठा: । सुऽवर्चा: । सऽवासिनौ । पिबताम् । मन्थम् । एतम् । अश्विनो: । रूपम् । परिऽधाय । मायाम् ॥२९.६॥
अथर्ववेद - काण्ड » 2; सूक्त » 29; मन्त्र » 6
विषय - ब्रह्मचर्य और दीर्घ जीवन की प्रार्थना ।
भावार्थ -
हे कुमार ! (ते) तेरे (हृदयं) हृदय को (शिवाभिः) कल्यणकारिणी शिक्षाओं से और शरीर को कल्याणकारी जलधाराओं से (तर्पयामि) तृप्त करता हूं। तू (अनमीवः) रोग से रहित और (सुवर्चाः) उत्तम ब्रह्मचर्य से प्राप्त तेज से सम्पन्न होकर (मोदिषीष्ठाः) अति प्रसन्न रह। हे माता पिताओं, वा वर बधुओं ! आप दोनों (अश्विनोः) आत्मवान् जितेन्द्रिय, पथ्यकारी, ज्ञानी स्त्री पुरुषों के (रूपं) स्वरूप (मायां) और शोभा को (परिधाय) धारण करके (सवासिनौ) एकही व्रत में निष्ठ होकर दोनों समान रूप के वस्त्र धारण करके या एकत्र रह कर (एतं) इस बलोत्पादक (मन्थम्) सत्तू के बने घोल या मठे को (पिबतां) पान करो। जिससे आप दोनों का बल बढ़े और स्वास्थ्य बना रहे । कुमार ब्रह्मचर्य पालन करें और मां बाप सदा पुष्टिकर अन्नों से का उपभोग कर व्रतनिष्ठ रहकर, एकसे वस्त्र पहन कर, समान रूप धर्म-कार्य किया करें ।
टिप्पणी -
सवासिनौ समानं वस्त्रंवसानौ एकत्र वसन्तौ वा इति सायणः। आच्छादनार्थस्य निवासस्य वा वसतेर्व्रते णिनिः। व्रतं शास्त्रीयो नियमः। समानस्य च्छन्दसिं सभावः।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ता वहवो देवताः। १ अनुष्टुप्। २, ३, ५-७ त्रिष्टुभः। ४ पराबृहती निचृतप्रस्तारा पंक्तिः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें