Loading...
अथर्ववेद > काण्ड 2 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 4/ मन्त्र 6
    सूक्त - अथर्वा देवता - चन्द्रमा अथवा जङ्गिडः छन्दः - अनुष्टुप् सूक्तम् - दीर्घायु प्राप्ति सूक्त

    कृ॑त्या॒दूषि॑र॒यं म॒णिरथो॑ अराति॒दूषिः॑। अथो॒ सह॑स्वान् जङ्गि॒डः प्र ण॒ आयुं॑षि तारिषत् ॥

    स्वर सहित पद पाठ

    कृ॒त्या॒ऽदूषि॑: । अ॒यम् । म॒णि: । अथो॒ इति॑ । अ॒रा॒ति॒ऽदूषि॑: । अथो॒ इति॑ । सह॑स्वान् । ज॒ङ्गि॒ड: । प्र । न॒: । आयूं॑षि । ता॒रि॒ष॒त् ॥४.६॥


    स्वर रहित मन्त्र

    कृत्यादूषिरयं मणिरथो अरातिदूषिः। अथो सहस्वान् जङ्गिडः प्र ण आयुंषि तारिषत् ॥

    स्वर रहित पद पाठ

    कृत्याऽदूषि: । अयम् । मणि: । अथो इति । अरातिऽदूषि: । अथो इति । सहस्वान् । जङ्गिड: । प्र । न: । आयूंषि । तारिषत् ॥४.६॥

    अथर्ववेद - काण्ड » 2; सूक्त » 4; मन्त्र » 6

    भावार्थ -
    ( अयं मणिः ) यह ब्रह्मचर्य रूप उत्तम धन (कृत्यादूषिः) राक्षसी भावों की विनाशक सेनाओं का नाश करने वाला है, ( अथो ) और ( अरातिदूषिः ) अदान अर्थात् कंजूसी आदि के भावों का नाश करने वाला है, (अथो) और यह भाव (सहस्वान्) साहस का उत्पादक है ( जङ्गिडः ) ब्रह्मचर्य का भाव (नः) हमारी (आयूँषि) आयु को (प्रतारिषत्) बढ़ाए।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। चन्द्रमा जङ्गिडो वा देवता । जगढमणिस्तुतिः । १ विराट् प्रस्तारपंक्तिः । २-६ अनुष्टुभः। षडृर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top