Loading...
अथर्ववेद > काण्ड 2 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 4/ मन्त्र 1
    सूक्त - अथर्वा देवता - चन्द्रमा अथवा जङ्गिडः छन्दः - विराट्प्रस्तारपङ्क्तिः सूक्तम् - दीर्घायु प्राप्ति सूक्त

    दी॑र्घायु॒त्वाय॑ बृहते रणा॒यारि॑ष्यन्तो॒ दक्ष॑माणाः॒ सदै॒व। म॒णिं वि॑ष्कन्ध॒दूष॑णं जङ्गि॒डं बि॑भृमो व॒यम् ॥

    स्वर सहित पद पाठ

    दी॒र्घा॒यु॒ऽत्वाय॑ । बृ॒ह॒ते । रणा॑य । अरि॑ष्यन्त: । दक्ष॑माणा: । सदा॑ । ए॒व । म॒णिम् । वि॒स्क॒न्ध॒ऽदूष॑णम् । ज॒ङ्गि॒डम् । बि॒भृ॒म॒: । व॒यम् ॥४.१॥


    स्वर रहित मन्त्र

    दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव। मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम् ॥

    स्वर रहित पद पाठ

    दीर्घायुऽत्वाय । बृहते । रणाय । अरिष्यन्त: । दक्षमाणा: । सदा । एव । मणिम् । विस्कन्धऽदूषणम् । जङ्गिडम् । बिभृम: । वयम् ॥४.१॥

    अथर्ववेद - काण्ड » 2; सूक्त » 4; मन्त्र » 1

    भावार्थ -
    हम (दीर्घायुत्वाय) दीर्घ आयु के लिये और (बृहते) बहुत बड़ी ( रणाय ) आनन्द प्राप्ति या जीवन-संग्राम में विजय के लिये (सदैव) सदा ही ( दक्षमाणाः ) प्रयत्न और बल का कार्य करते (अरिष्यन्तः) तथा नाश को प्राप्त न होते हुए (विष्कन्धदूषणं) शरीर के रस के सूखने को हटाने वाले ( जङ्गिडं ) सन्तानोत्पत्ति को निगल जाने वाले ( मणिं ) वीर्य रूपी मणि को ( विभृमः ) उत्तम रूप से सुरक्षित बना रक्खें ।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। चन्द्रमा जङ्गिडो वा देवता । जगढमणिस्तुतिः । १ विराट् प्रस्तारपंक्तिः । २-६ अनुष्टुभः। षडृर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top