अथर्ववेद - काण्ड 2/ सूक्त 9/ मन्त्र 1
सूक्त - भृग्वङ्गिराः
देवता - वनस्पतिः, यक्ष्मनाशनम्
छन्दः - विराट्प्रस्तारपङ्क्तिः
सूक्तम् - दीर्घायु प्राप्ति सूक्त
दश॑वृक्ष मु॒ञ्चेमं रक्ष॑सो॒ ग्राह्या॒ अधि॒ यैनं॑ ज॒ग्राह॒ पर्व॑सु। अथो॑ एनं वनस्पते जी॒वानां॑ लो॒कमुन्न॑य ॥
स्वर सहित पद पाठदश॑ऽवृक्ष । मु॒ञ्च । इ॒मम् । रक्ष॑स: । ग्राह्या॑: । अधि॑ । या । ए॒न॒म्। ज॒ग्राह॑ । पर्व॑ऽसु । अथो॒ इति॑ । ए॒न॒म् । व॒न॒स्प॒ते॒ । जी॒वाना॑म् । लो॒कम् । उत् । न॒य॒ ॥९.१॥
स्वर रहित मन्त्र
दशवृक्ष मुञ्चेमं रक्षसो ग्राह्या अधि यैनं जग्राह पर्वसु। अथो एनं वनस्पते जीवानां लोकमुन्नय ॥
स्वर रहित पद पाठदशऽवृक्ष । मुञ्च । इमम् । रक्षस: । ग्राह्या: । अधि । या । एनम्। जग्राह । पर्वऽसु । अथो इति । एनम् । वनस्पते । जीवानाम् । लोकम् । उत् । नय ॥९.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 9; मन्त्र » 1
विषय - आत्मज्ञान का उपदेश ।
भावार्थ -
हे ( दशवृक्ष ) दश प्राणों के बन्धनों के काटने हारे परमात्मन् ! ( इमं ) इस जीव को ( रक्षसः ) विनाशकारी अज्ञान के ( ग्राह्याः ) ग्रहण करने वाली, पकड़ने वाली, ग्राही, भोगतृष्णा से ( मुञ्च ) मुक्त कर । ( या ) जो ग्राही, बांधने वाली रस्सी ( एनं ) इस जीव को ( पर्वसु ) पोरू २ पर ( जग्राह ) जकड़े बैठी है। हे वनस्पते ! समस्त वनों आत्माओं के पते स्वामिन् परमेश्वर ! ( एनं ) इस ( जीवानां ) समस्त जीवों के ( लोकं ) लोक को ( उन्नय ) आप उठाओ और इस देह के दुःखबन्धन या जन्म मरण के पाश से मुक्त करो।
टिप्पणी -
“ऊर्ध्वमूलोऽवाक्शाख एषोश्वत्थः सनातनः।” अथवा “वृक्ष इवस्तब्धो दिवि तिष्ठत्येकः तेनेदं पूर्णं पूरुषेण सर्वम्” । “वनमित्युपासीत” इत्यादि उपनिषद् और वेदवाक्यों में ईश्वर को वृक्ष और जीव को वन शब्द से कहा है । रक्षसो ग्राही=तमः पाश । दशवृक्ष= वृक्षो व्रश्चनात् [ निरु० ] । काटने से ‘वृक्ष’ कहाता है, दशों प्राण-बन्धनों को काटने से ईश्वर ‘दश वृक्ष’ कहाता है ।
ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। वनस्पतिर्यक्ष्मनाशनो देवता । मन्त्रोक्तदेवतास्तुतिः। १ विराट् प्रस्तारपंक्तिः। २-५ अनुष्टुभः। पञ्चर्चं सूक्तम् ।
इस भाष्य को एडिट करें