Loading...
अथर्ववेद > काण्ड 2 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 9/ मन्त्र 1
    सूक्त - भृग्वङ्गिराः देवता - वनस्पतिः, यक्ष्मनाशनम् छन्दः - विराट्प्रस्तारपङ्क्तिः सूक्तम् - दीर्घायु प्राप्ति सूक्त

    दश॑वृक्ष मु॒ञ्चेमं रक्ष॑सो॒ ग्राह्या॒ अधि॒ यैनं॑ ज॒ग्राह॒ पर्व॑सु। अथो॑ एनं वनस्पते जी॒वानां॑ लो॒कमुन्न॑य ॥

    स्वर सहित पद पाठ

    दश॑ऽवृक्ष । मु॒ञ्च । इ॒मम् । रक्ष॑स: । ग्राह्या॑: । अधि॑ । या । ए॒न॒म्। ज॒ग्राह॑ । पर्व॑ऽसु । अथो॒ इति॑ । ए॒न॒म् । व॒न॒स्प॒ते॒ । जी॒वाना॑म् । लो॒कम् । उत् । न॒य॒ ॥९.१॥


    स्वर रहित मन्त्र

    दशवृक्ष मुञ्चेमं रक्षसो ग्राह्या अधि यैनं जग्राह पर्वसु। अथो एनं वनस्पते जीवानां लोकमुन्नय ॥

    स्वर रहित पद पाठ

    दशऽवृक्ष । मुञ्च । इमम् । रक्षस: । ग्राह्या: । अधि । या । एनम्। जग्राह । पर्वऽसु । अथो इति । एनम् । वनस्पते । जीवानाम् । लोकम् । उत् । नय ॥९.१॥

    अथर्ववेद - काण्ड » 2; सूक्त » 9; मन्त्र » 1

    भावार्थ -
    हे ( दशवृक्ष ) दश प्राणों के बन्धनों के काटने हारे परमात्मन् ! ( इमं ) इस जीव को ( रक्षसः ) विनाशकारी अज्ञान के ( ग्राह्याः ) ग्रहण करने वाली, पकड़ने वाली, ग्राही, भोगतृष्णा से ( मुञ्च ) मुक्त कर । ( या ) जो ग्राही, बांधने वाली रस्सी ( एनं ) इस जीव को ( पर्वसु ) पोरू २ पर ( जग्राह ) जकड़े बैठी है। हे वनस्पते ! समस्त वनों आत्माओं के पते स्वामिन् परमेश्वर ! ( एनं ) इस ( जीवानां ) समस्त जीवों के ( लोकं ) लोक को ( उन्नय ) आप उठाओ और इस देह के दुःखबन्धन या जन्म मरण के पाश से मुक्त करो।

    ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। वनस्पतिर्यक्ष्मनाशनो देवता । मन्त्रोक्तदेवतास्तुतिः। १ विराट् प्रस्तारपंक्तिः। २-५ अनुष्टुभः। पञ्चर्चं सूक्तम् ।

    इस भाष्य को एडिट करें
    Top