अथर्ववेद - काण्ड 2/ सूक्त 9/ मन्त्र 3
सूक्त - भृग्वङ्गिराः
देवता - वनस्पतिः, यक्ष्मनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायु प्राप्ति सूक्त
अधी॑ती॒रध्य॑गाद॒यमधि॑ जीवपु॒रा अ॑गन्। श॒तं ह्य॑स्य भि॒षजः॑ स॒हस्र॑मु॒त वी॒रुधः॑ ॥
स्वर सहित पद पाठअधि॑ऽइती: । अधि॑ । अ॒गा॒त् । अ॒यम् । अधि॑ । जी॒व॒ऽपु॒रा: । अ॒ग॒त् । श॒तम् । हि । अ॒स्य॒ । भि॒षज॑: । स॒हस्र॑म् । उ॒त । वी॒रुध॑: ॥९.३॥
स्वर रहित मन्त्र
अधीतीरध्यगादयमधि जीवपुरा अगन्। शतं ह्यस्य भिषजः सहस्रमुत वीरुधः ॥
स्वर रहित पद पाठअधिऽइती: । अधि । अगात् । अयम् । अधि । जीवऽपुरा: । अगत् । शतम् । हि । अस्य । भिषज: । सहस्रम् । उत । वीरुध: ॥९.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 9; मन्त्र » 3
विषय - आत्मज्ञान का उपदेश ।
भावार्थ -
(अयम्) यह जीव (अधीतीः) नाना गतियों, योनियों और अवस्थाओं को (अधि अगात्) प्राप्त होता है और ( जीवपुरा ) नाना प्राणधारी ‘पुर’ देहों को भी (अधि अगन्) प्राप्त होता है । (अस्य) इस जीव के ( भिषजः ) भव-बन्धन की चिकित्सा करने हारे भी (शतं) सैकड़ों गुरु हैं और ( वीरुधः ) जिस प्रकार दुखी पुरुष के रोग के दूर करने के लिये सैकड़ों वनलताएं हैं उसी प्रकार जन्म मृत्यु के रोग को नाश करने के लिये ब्रह्मोपदेश करने हारी वल्लियां (उत) भी (सहस्रम्) सैकड़ों हैं ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृग्वङ्गिरा ऋषिः। वनस्पतिर्यक्ष्मनाशनो देवता । मन्त्रोक्तदेवतास्तुतिः। १ विराट् प्रस्तारपंक्तिः। २-५ अनुष्टुभः। पञ्चर्चं सूक्तम् ।
इस भाष्य को एडिट करें