अथर्ववेद - काण्ड 4/ सूक्त 14/ मन्त्र 2
सूक्त - भृगुः
देवता - आज्यम्, अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - स्वर्ज्योति प्राप्ति सूक्त
क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्या॒न्हस्ते॑षु॒ बिभ्र॑तः। दि॒वस्पृ॒ष्ठं स्व॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ॥
स्वर सहित पद पाठक्रम॑ध्वम् । अ॒ग्निना॑ । नाक॑म् । उख्या॑न् । हस्ते॑षु । बिभ्र॑त: । दि॒व: । पृ॒ष्ठम् । स्व᳡: । ग॒त्वा । मि॒श्रा: । दे॒वेभि॑: । आ॒ध्व॒म् ॥१४.२॥
स्वर रहित मन्त्र
क्रमध्वमग्निना नाकमुख्यान्हस्तेषु बिभ्रतः। दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम् ॥
स्वर रहित पद पाठक्रमध्वम् । अग्निना । नाकम् । उख्यान् । हस्तेषु । बिभ्रत: । दिव: । पृष्ठम् । स्व: । गत्वा । मिश्रा: । देवेभि: । आध्वम् ॥१४.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 14; मन्त्र » 2
विषय - ‘अज’ प्रजापति का स्वरूपवर्णन।
भावार्थ -
हे विद्वान् पुरुषो ! आप लोग (अग्निना) ज्ञानस्वरूप आत्मा वा परम-आत्मा के प्रदर्शित प्रकाश से युक्त होकर (उख्यान्) आत्मिक ज्ञान आदि साधनों को (हस्तेषु बिभ्रतः) हस्तगत करते हुए (दिव- स्पृष्ठम्) प्रकाशस्वरूप, ज्ञान के परम उन्नत भाग, मोक्षपद अर्थात् (स्वः) उस परम ज्योति को (गत्वा) पहुंच कर (देवेभिः) मुक्त जीवों के सहित (मिश्राः) मिल कर (आध्वम्) आनन्दमग्न होकर रहो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृगुर्ऋषिः। आाज्यमग्निर्वा देवता। १, २, ६ त्रिष्टुभः। २, ४ अनुष्टुभौ,३ प्रस्तार पंक्तिः। ७, ९ जगत्यौ। ८ पञ्चपदा अति शक्वरी। नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें