अथर्ववेद - काण्ड 4/ सूक्त 14/ मन्त्र 1
सूक्त - भृगुः
देवता - आज्यम्, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्ज्योति प्राप्ति सूक्त
अ॒जो ह्यग्नेरज॑निष्ट॒ शोका॒त्सो अ॑पश्यज्जनि॒तार॒मग्रे॑। तेन॑ दे॒वा दे॒वता॒मग्र॑ आय॒न्तेन॒ रोहा॑न्रुरुहु॒र्मेध्या॑सः ॥
स्वर सहित पद पाठअ॒ज: । हि । अ॒ग्ने: । अज॑निष्ट । शोका॑त् । स: । अ॒प॒श्य॒त् । ज॒नि॒तार॑म् । अग्ने॑ । तेन॑ । दे॒वा: । दे॒वता॑म् । अग्रे॑ । आ॒य॒न् । तेन॑ । रोहा॑न् । रु॒रु॒हु॒: । मेध्या॑स: ॥१४.१॥
स्वर रहित मन्त्र
अजो ह्यग्नेरजनिष्ट शोकात्सो अपश्यज्जनितारमग्रे। तेन देवा देवतामग्र आयन्तेन रोहान्रुरुहुर्मेध्यासः ॥
स्वर रहित पद पाठअज: । हि । अग्ने: । अजनिष्ट । शोकात् । स: । अपश्यत् । जनितारम् । अग्ने । तेन । देवा: । देवताम् । अग्रे । आयन् । तेन । रोहान् । रुरुहु: । मेध्यास: ॥१४.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 14; मन्त्र » 1
विषय - ‘अज’ प्रजापति का स्वरूपवर्णन।
भावार्थ -
‘अजौदन सव’ के दृष्टान्त से अध्यात्म योगमार्ग का उपदेश करते हैं। (अजः) यह न उत्पन्न होने वाला आत्मा, जीव (अग्नेः) सब के प्रकाशक, सब के नेता ज्ञानस्वरूप परमात्मा के (शोकात्) ज्ञानमय तेज से (अजनिष्ट) ज्ञानसम्पन्न, स्वतः भूतिमान् होता है। और (सः) वह आत्मा (अग्रे) सब से पूर्व विद्यमान (जनितारम्) उत्पादक प्रभु को (अपश्यत्) देखता है। (तेन) उस विधि द्वारा ही (देवाः) विद्वान् लोग अध्यात्म में इन्द्रिय गण, (अग्रे) पहले (देवताम्) देवभाव को (आयन्) प्राप्त होते हैं और (तेन) उस द्वारा ही (मेध्यासः) अत्यन्त मेध्य, मेधायुक्त, पवित्र, ज्ञानसम्पन्न, मेधावी होकर (रोहान्) उच्च लोकों को, उच्च पदों को (रुरुहुः) प्राप्त होते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भृगुर्ऋषिः। आाज्यमग्निर्वा देवता। १, २, ६ त्रिष्टुभः। २, ४ अनुष्टुभौ,३ प्रस्तार पंक्तिः। ७, ९ जगत्यौ। ८ पञ्चपदा अति शक्वरी। नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें