अथर्ववेद - काण्ड 4/ सूक्त 22/ मन्त्र 5
सूक्त - वसिष्ठः, अथर्वा वा
देवता - इन्द्रः, क्षत्रियो राजा
छन्दः - त्रिष्टुप्
सूक्तम् - अमित्रक्षयण सूक्त
यु॒नज्मि॑ त उत्त॒राव॑न्त॒मिन्द्रं॒ येन॒ जय॑न्ति॒ न प॑रा॒जय॑न्ते। यस्त्वा॒ कर॑देकवृ॒षं जना॑नामु॒त राज्ञा॑मुत्त॒मं मा॑न॒वाना॑म् ॥
स्वर सहित पद पाठयु॒नज्मि॑ । ते॒ । उ॒त्त॒रऽव॑न्तम् । इन्द्र॑म् । येन॑ । जय॑न्ति । न । प॒रा॒ऽजय॑न्ते । य: । त्वा॒ । कर॑त् । ए॒क॒ऽवृ॒षम् । जना॑नाम् । उ॒त । राज्ञा॑म् । उ॒त्ऽत॒मम् । मा॒न॒वाना॑म्॥२२.५॥
स्वर रहित मन्त्र
युनज्मि त उत्तरावन्तमिन्द्रं येन जयन्ति न पराजयन्ते। यस्त्वा करदेकवृषं जनानामुत राज्ञामुत्तमं मानवानाम् ॥
स्वर रहित पद पाठयुनज्मि । ते । उत्तरऽवन्तम् । इन्द्रम् । येन । जयन्ति । न । पराऽजयन्ते । य: । त्वा । करत् । एकऽवृषम् । जनानाम् । उत । राज्ञाम् । उत्ऽतमम् । मानवानाम्॥२२.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 22; मन्त्र » 5
विषय - राजा का स्थापन।
भावार्थ -
सेनापति और राजा को परस्पर मित्र रहने का उपदेश करते है। हे राजन् ! (ते) तुझ से (उत्तर-वन्तम्) अधिक सामर्थ्य से युक्त, बलवान् इस (इन्द्र) सेनापति को (युनज्मि) तेरे अधीन, तेरे कार्य में नियुक्त करता हूं (येन) जिसके सामर्थ्य और आज्ञा से प्रेरित होकर सेना के वीर पुरुष (जयन्ति) शत्रु पर विजय पाते हैं (न पराजयन्ते) और कभी पराजित नहीं होते हैं। और (यः) जो सेनापति (त्वा) तुझ राजा को (जनानाम्) समस्त जनों में (एक-वृषं) एकमात्र सबसे श्रेष्ठ और (मानवानां) मनुष्यों, (राज्ञाम्) और राजाओं में से भी सबसे (उत्-तमम्) उत्तम (कर त्) बना देता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठोऽथर्वा वा ऋषिः। इन्द्रो देवता। १-७ त्रिष्टुभः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें