अथर्ववेद - काण्ड 4/ सूक्त 29/ मन्त्र 3
सूक्त - मृगारः
देवता - मित्रावरुणौ
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
यावङ्गि॑रस॒मव॑थो॒ याव॒गस्तिं॒ मित्रा॑वरुणा ज॒मद॑ग्नि॒मत्त्रि॑म्। यौ क॒श्यप॒मव॑थो॒ यौ वसि॑ष्ठं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठयौ । अङ्गि॑रसम् । अव॑थ: । यौ । अ॒गस्ति॑म् । मित्रा॑वरुणा । ज॒मत्ऽअ॑ग्निम् । अत्त्रि॑म् । यौ । क॒श्यप॑म् । अव॑थ: । यौ । वसि॑ष्ठम् । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२९.३॥
स्वर रहित मन्त्र
यावङ्गिरसमवथो यावगस्तिं मित्रावरुणा जमदग्निमत्त्रिम्। यौ कश्यपमवथो यौ वसिष्ठं तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठयौ । अङ्गिरसम् । अवथ: । यौ । अगस्तिम् । मित्रावरुणा । जमत्ऽअग्निम् । अत्त्रिम् । यौ । कश्यपम् । अवथ: । यौ । वसिष्ठम् । तौ । न: । मुञ्चतम् । अंहस: ॥२९.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 29; मन्त्र » 3
विषय - पापमोचन की प्रार्थना।
भावार्थ -
(यौ) जो तुम दोनों (अङ्गिरसम् अवथः) अङ्गिराः अर्थात् ज्ञानवान्, राष्ट्र के अंग २ में रस अर्थात् बल रूप से विराजमान विद्वान् की रक्षा करते हो, (यौ अगस्तिं) और जो अगस्ति = पाप नाशक, धर्मोपदेशक, आचार्य पुरुष की रक्षा करते हो, हे (मित्रावरुणौ) मित्र और वरुण तुम दोनों (जमदग्निम्) जो प्रज्वलिताग्नि, तपस्वी, आहिताग्नि गृहस्थ की रक्षा करते है। और (अत्रिम्) जो अत्रि अर्थात् सर्वत्र निवास करने वाले, अन्नभोजी, अज्ञान-नाशक पुरुष की रक्षा करते हो, (यौ कश्यपं अवथः) जो कश्यप अर्थात् ज्ञान का पान करने वाले शिष्य, विद्यार्थिगण की रक्षा करते है। और (यौ वसिष्ठं) जो वसिष्ठ अर्थात् आश्रमवासी जितेन्द्रिय पुरुष की रक्षा करते हो (तौ नः अंहसः मुञ्चतम्) वे तुम दोनों हम राष्ट्रवासियों को पाप-कर्म से मुक्त करे।
टिप्पणी -
अध्यात्मपक्ष को सातवें मन्त्र में स्पष्ट करेंगे।
ऋषि | देवता | छन्द | स्वर - मृगार ऋषिः। सप्तम मृगारसूक्तम्। नाना देवताः। १-६ त्रिष्टुभः। ७ शक्वरीगर्भा जगती। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें