अथर्ववेद - काण्ड 4/ सूक्त 29/ मन्त्र 6
सूक्त - मृगारः
देवता - मित्रावरुणौ
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
यौ मेधा॑तिथि॒मव॑थो॒ यौ त्रि॒शोकं॒ मित्रा॑वरुणावु॒शनां॑ का॒व्यं यौ। यौ गोत॑म॒मव॑थः॒ प्रोत मुद्ग॑लं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठयौ । मेध॑ऽअतिथिम् । अव॑थ: । यौ । त्रि॒ऽशोक॑म् । मित्रा॑वरुणै । उ॒शना॑म् । का॒व्यम् । यौ । यौ । गोत॑मम् । अव॑थ: । प्र । उ॒त । मुद्ग॑लम् । तौ न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२९.६॥
स्वर रहित मन्त्र
यौ मेधातिथिमवथो यौ त्रिशोकं मित्रावरुणावुशनां काव्यं यौ। यौ गोतममवथः प्रोत मुद्गलं तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठयौ । मेधऽअतिथिम् । अवथ: । यौ । त्रिऽशोकम् । मित्रावरुणै । उशनाम् । काव्यम् । यौ । यौ । गोतमम् । अवथ: । प्र । उत । मुद्गलम् । तौ न: । मुञ्चतम् । अंहस: ॥२९.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 29; मन्त्र » 6
विषय - पापमोचन की प्रार्थना।
भावार्थ -
हे (मित्रावरुणौ) मित्र और वरुण ! (यौ) जो दोनों आप (मेघा-अतिथिम् अवथः) मेधातिथि मेघा = धारणावती बुद्धि से युक्त तीव्र ज्ञानी पुरुषों की रक्षा करते हो, (यौ त्रि-शोकम्) जो तुम दोनों तीन शोक अर्थात् कान्तियों से युक्त अर्थात् ज्ञान, वचन, कर्मवान् या, कायिक, मानस और वाचिक पापों को ज्ञानाग्नि से भस्म करने वाले, शुद्ध पवित्र योगी की रक्षा करते हो, (यौ उशनां काव्यं) कवि, क्रान्तदर्शी विद्वानों के संग से उत्पन्न ज्ञान के इच्छुक जिज्ञासु की रक्षा करते हो, (यौ गोतमम् अवथः) जो तुम दोनों गोतम=भात्म ज्ञानियों में श्रेष्ठ पुरुष की रक्षा करते हो, (उत मुद्गलं प्र अवथः) और मुद्गल=आनन्दमय दशा में लीन होने वाले जीवन्मुक्त पुरुष की रक्षा करते हो वे आप दोनों हमें पाप कर्म से मुक्त करो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मृगार ऋषिः। सप्तम मृगारसूक्तम्। नाना देवताः। १-६ त्रिष्टुभः। ७ शक्वरीगर्भा जगती। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें