अथर्ववेद - काण्ड 4/ सूक्त 32/ मन्त्र 5
सूक्त - ब्रह्मास्कन्दः
देवता - मन्युः
छन्दः - त्रिष्टुप्
सूक्तम् - सेनासंयोजन सूक्त
अ॑भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः। तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीडा॒हं स्वा त॒नूर्ब॑ल॒दावा॑ न॒ एहि॑ ॥
स्वर सहित पद पाठअ॒भा॒ग: । सन् । अप॑ । परा॑ऽइत: । अ॒स्मि॒ । तव॑ । क्रत्वा॑ । त॒वि॒षस्य॑ । प्र॒ऽचे॒त॒: । तम् । त्वा॒ । म॒न्यो॒ इति॑ । अ॒क्र॒तु: । जि॒ही॒ड॒ । अ॒हम् । स्वा । त॒नू: । ब॒ल॒ऽदा॑वा । न॒: । आ । इ॒हि॒ ॥३२.५॥
स्वर रहित मन्त्र
अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः। तं त्वा मन्यो अक्रतुर्जिहीडाहं स्वा तनूर्बलदावा न एहि ॥
स्वर रहित पद पाठअभाग: । सन् । अप । पराऽइत: । अस्मि । तव । क्रत्वा । तविषस्य । प्रऽचेत: । तम् । त्वा । मन्यो इति । अक्रतु: । जिहीड । अहम् । स्वा । तनू: । बलऽदावा । न: । आ । इहि ॥३२.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 32; मन्त्र » 5
विषय - प्रभु से प्रार्थना।
भावार्थ -
हे (प्रचेत) प्रकृष्ट ज्ञानवान् ! हे मन्यो ! (तविषस्य) महान् (तव) तेरे (क्रत्वा) क्रिया, सामर्थ्य बल से (अभागः) रहित (सन्) होकर (अप) तथा तुझसे दूर होकर मैं दूर (परा-इत) पराजित (अस्मि) हो जाता हूं। हे मन्यो ! तब (अक्रतुः) निर्बल, अज्ञानी होकर (अहं) मैं (वा) तुम्हें (जिहीड) क्रोधित कर देता हूं अथवा (त्वा जिहीद) तेरी शरण आता हूं। तेरा (स्वा तनूः) अपना स्वरूप (बल-दावा) बलदायक है। अतः तू (नः) हमें (एहि) प्राप्त हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मास्कन्द ऋषिः। मन्युर्देवता। १ जगती। २-७ त्रिष्टुभः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें