अथर्ववेद - काण्ड 4/ सूक्त 32/ मन्त्र 6
सूक्त - ब्रह्मास्कन्दः
देवता - मन्युः
छन्दः - त्रिष्टुप्
सूक्तम् - सेनासंयोजन सूक्त
अ॒यं ते॑ अ॒स्म्युप॑ न॒ एह्य॒र्वाङ्प्र॑तीची॒नः स॑हुरे विश्वदावन्। मन्यो॑ वज्रिन्न॒भि न॒ आ व॑वृत्स्व॒ हना॑व॒ दस्यूं॑रु॒त बो॑ध्या॒पेः ॥
स्वर सहित पद पाठअ॒यम् । ते॒ । अ॒स्मि॒ । उप॑ । न॒: । आ । इ॒हि॒ । अ॒र्वाङ् । प्र॒ती॒ची॒न: । स॒हु॒रे॒ । वि॒श्व॒ऽदा॒व॒न् । मन्यो॒ इति॑ । व॒ज्रि॒न् । अ॒भि । न॒: । आ । व॒वृ॒त्स्व॒ । हना॑व । दस्यू॑न् । उ॒त । बो॒धि॒ । आ॒पे: ॥३२.६॥
स्वर रहित मन्त्र
अयं ते अस्म्युप न एह्यर्वाङ्प्रतीचीनः सहुरे विश्वदावन्। मन्यो वज्रिन्नभि न आ ववृत्स्व हनाव दस्यूंरुत बोध्यापेः ॥
स्वर रहित पद पाठअयम् । ते । अस्मि । उप । न: । आ । इहि । अर्वाङ् । प्रतीचीन: । सहुरे । विश्वऽदावन् । मन्यो इति । वज्रिन् । अभि । न: । आ । ववृत्स्व । हनाव । दस्यून् । उत । बोधि । आपे: ॥३२.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 32; मन्त्र » 6
विषय - प्रभु से प्रार्थना।
भावार्थ -
मैं (अयं) यह (ते अस्मि) तेरा ही हूं। आप (नः) हम से (प्रतीचीनः) प्रत्यक् तत्व, सदा अदृश्य होकर भी (नः) हमें (अर्वाङ्) साक्षात् दर्शन (उप एहि) दें। हे (सहुरे) सहनशील, बलशालिन् ! हे (विश्वदावन्) समस्त संसार को सब पढ़ार्थ देने हारे मन्यो ! (वज्रिन्) संहारक ! (नः) हमारे (अभि आ ववृत्स्व) सन्मुख आओ, हमें दर्शन दो। मैं और आप दोनों (दस्यून्) दस्युओं आत्मशक्ति के नाशक शत्रुओं को (हनाव) विनाश करें, (उत) और (आपेः) मुझ बन्धु को आप (बोधि) अपना समझें, अपनावें या ज्ञान दें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मास्कन्द ऋषिः। मन्युर्देवता। १ जगती। २-७ त्रिष्टुभः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें