अथर्ववेद - काण्ड 4/ सूक्त 32/ मन्त्र 3
सूक्त - ब्रह्मास्कन्दः
देवता - मन्युः
छन्दः - त्रिष्टुप्
सूक्तम् - सेनासंयोजन सूक्त
अ॒भीहि॑ मन्यो त॒वस॒स्तवी॑या॒न्तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न्। अ॑मित्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥
स्वर सहित पद पाठअ॒भि । इ॒हि॒ । म॒न्यो॒ इति॑ । त॒वस॑: । तवी॑यान् । तप॑सा । यु॒जा । वि । ज॒हि॒ । शत्रू॑न् । अ॒मि॒त्र॒ऽहा । वृ॒त्र॒ऽहा । द॒स्यु॒ऽहा । च॒ । विश्वा॑ । वसू॑नि । आ । भ॒र॒ । त्वम् । न॒: ॥३२.३॥
स्वर रहित मन्त्र
अभीहि मन्यो तवसस्तवीयान्तपसा युजा वि जहि शत्रून्। अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥
स्वर रहित पद पाठअभि । इहि । मन्यो इति । तवस: । तवीयान् । तपसा । युजा । वि । जहि । शत्रून् । अमित्रऽहा । वृत्रऽहा । दस्युऽहा । च । विश्वा । वसूनि । आ । भर । त्वम् । न: ॥३२.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 32; मन्त्र » 3
विषय - प्रभु से प्रार्थना।
भावार्थ -
हे मन्यो ! ज्ञानवान् प्रभो ! आप (तवसः तवीयान्) महान् से भी महान् हैं। आप (तपसा युजा) अपने सदा साथ वर्तमान तप, सामर्थ्य बल से (शत्रून्) शत्रुओं को (विजहि) सर्वथा नाश करो। (त्वं) आप (अमित्र-हा) शत्रुशों के नाशक ! (वृत्र-हा)। सब विघ्नों के नाशक, (दस्यु-हा) सब डाकू आदि विनाशकारी, हिंसकों के विनाश करने वाले होकर (नः) हमें (वसूनि) धनों को (आ भर) प्राप्त करा।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मास्कन्द ऋषिः। मन्युर्देवता। १ जगती। २-७ त्रिष्टुभः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें