अथर्ववेद - काण्ड 4/ सूक्त 35/ मन्त्र 1
सूक्त - प्रजापतिः
देवता - अतिमृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - मृत्युसंतरण सूक्त
यमो॑द॒नं प्र॑थम॒जा ऋ॒तस्य॑ प्र॒जाप॑ति॒स्तप॑सा ब्र॒ह्मणेऽप॑चत्। यो लो॒कानां॒ विधृ॑ति॒र्नाभि॒रेषा॒त्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ॥
स्वर सहित पद पाठयम् । ओ॒द॒नम् । प्र॒थ॒म॒ऽजा: । ऋ॒तस्य॑ । प्र॒जाऽप॑ति: । तप॑सा । ब्र॒ह्मणे॑ । अप॑चत् । य: । लो॒काना॑म् । विऽधृ॑ति: । न । अ॒भि॒ऽरेषा॑त् । तेन॑ । ओ॒द॒नेन॑ । अति॑ । त॒रा॒णि॒ । मृ॒त्युम् ॥३५.१॥
स्वर रहित मन्त्र
यमोदनं प्रथमजा ऋतस्य प्रजापतिस्तपसा ब्रह्मणेऽपचत्। यो लोकानां विधृतिर्नाभिरेषात्तेनौदनेनाति तराणि मृत्युम् ॥
स्वर रहित पद पाठयम् । ओदनम् । प्रथमऽजा: । ऋतस्य । प्रजाऽपति: । तपसा । ब्रह्मणे । अपचत् । य: । लोकानाम् । विऽधृति: । न । अभिऽरेषात् । तेन । ओदनेन । अति । तराणि । मृत्युम् ॥३५.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 35; मन्त्र » 1
विषय - प्रजापति की उपासना से मृत्यु को तरना।
भावार्थ -
(प्रजापतिः) कुलपति आचार्य ने (ब्रह्मणें) वेदविद्या की प्राप्ति के लिये (तपसा) तपश्चर्या द्वारा (यं ओदनम् अपचत्) जिस ओदन रूप परमेश्वर या ब्रह्म को परिपक्व किया है वह ओदनरूप परमेश्वर (ऋतस्य प्रथमजाः) नियमों तथा ज्ञानों का प्रथम उत्पादक है। (यः) जो ओदन (लोकानाम्) समस्त लोकों का (विधृतिः) विशेष आधार रूप है, (न अभिरेषात्) और जो कभी नष्ट नहीं होता (तेन ओदनेन) उस ओदन रूप परमेश्वर द्वारा (मृत्युम् अति तराणि) मैं मृत्यु के सागर को तरता हूं।
जीवन का आधार यह परमात्मा है जिस प्रकार कि सात्विक अन्न शारीरिक जीवन का आधार है। इस कारण से परमेश्वर को ‘ओदन’ कहा है ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रजापतिर्ऋषिः। मृत्योरेतिक्रमण देवताः। ३ भुरिक्। ४ जगती, १, २, ५-७ त्रिष्टुभः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें