अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 8
इ॒ममो॑द॒नं नि द॑धे ब्राह्म॒णेषु॑ विष्टा॒रिणं॑ लोक॒जितं॑ स्व॒र्गम्। स मे॒ मा क्षे॑ष्ट स्व॒धया॒ पिन्व॑मानो वि॒श्वरू॑पा धे॒नुः का॑म॒दुघा॑ मे अस्तु ॥
स्वर सहित पद पाठइ॒मम् । ओ॒द॒नम् । नि । द॒धे॒ । ब्रा॒ह्म॒णेषु॑ । वि॒ष्टा॒रिण॑म् । लो॒क॒ऽजित॑म् । स्व॒:ऽगम् । स: । मे॒ । मा । क्षे॒ष्ट॒ । स्व॒धया॑ । पिन्व॑मान: । वि॒श्वऽरू॑पा । धे॒नु: । का॒म॒ऽदुघा॑ । मे॒ । अ॒स्तु॒ ॥३४.८॥
स्वर रहित मन्त्र
इममोदनं नि दधे ब्राह्मणेषु विष्टारिणं लोकजितं स्वर्गम्। स मे मा क्षेष्ट स्वधया पिन्वमानो विश्वरूपा धेनुः कामदुघा मे अस्तु ॥
स्वर रहित पद पाठइमम् । ओदनम् । नि । दधे । ब्राह्मणेषु । विष्टारिणम् । लोकऽजितम् । स्व:ऽगम् । स: । मे । मा । क्षेष्ट । स्वधया । पिन्वमान: । विश्वऽरूपा । धेनु: । कामऽदुघा । मे । अस्तु ॥३४.८॥
अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 8
विषय - विष्टारी ओदन, परम प्रजापति की उपासना और फल।
भावार्थ -
मैं गृहस्थ (इमं) इस (विष्टारिणं) सर्वव्यापक (स्वर्गं) सुखमय मोक्षरूप (लोकजितं) लोक विजयी (ओदनं) प्रजापति अर्थात् परमेश्वर को (ब्राह्मणेषु) वेदज्ञानियों में (निदधे) प्रदान करता हूं, उपदेश करता हूं। (स्वधया पिन्वमानः) अन्न द्वारा सब प्राणियों को तृप्त करने वाला वह ओदन अर्थात् प्रजापति (मे) मुझ गृहस्थ के लिये (मा क्षेष्ट) नष्ट न हो प्रत्युत (मे) मुझ गृहस्थ के लिये वह प्रजापति अर्थात् परमेष्ठी ब्रह्म (विश्वरूपा धेनुः) सब प्रकार से कामधेनु होकर (कामदुधा) समस्त कामनाओं को पूर्ण करने हारा (अस्तु) हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। ब्रह्मास्यौदनं विष्टारी ओदनं वा देवता। १-३ त्रिष्टुभः। ५ त्र्यवसाना सप्तपदाकृतिः। ६ पञ्चपदातिशक्वरी। ७ भुरिक् शक्वरी, ८ जगती। अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें