Loading...
अथर्ववेद > काण्ड 4 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 5
    सूक्त - अथर्वा देवता - ब्रह्मौदनम् छन्दः - त्र्यवसाना सप्तदाकृतिः सूक्तम् - ब्रह्मौदन सूक्त

    ए॒ष य॒ज्ञानां॒ वित॑तो॒ वहि॑ष्ठो विष्टा॒रिणं॑ प॒क्त्वा दिव॒मा वि॑वेश। आ॒ण्डीकं॒ कुमु॑दं॒ सं त॑नोति॒ बिसं॑ शा॒लूकं॒ शफ॑को मुला॒ली। ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ॥

    स्वर सहित पद पाठ

    ए॒ष: । य॒ज्ञाना॑म् । विऽत॑त: । वहि॑ष्ठ: । वि॒ष्टा॒रिण॑म् । प॒क्त्वा । दिव॑म् । आ । वि॒वे॒श॒ । आ॒ण्डी॑कम् । कुमु॑दम् । सम् । त॒नो॒ति॒ । बिस॑म् । शा॒लूक॑म् । शफ॑क: । मु॒ला॒ली । ए॒ता: ।त्वा॒ । धारा॑: । उप॑ । य॒न्तु॒ । सर्वा॑: । स्व॒:ऽगे । लो॒के । मधु॑ऽमत् । पिन्व॑माना: । उप॑ । त्वा॒ । ति॒ष्ठ॒न्तु॒ । पु॒ष्क॒रिणी॑: । सम्ऽअ॑न्ता: ॥३४.५॥


    स्वर रहित मन्त्र

    एष यज्ञानां विततो वहिष्ठो विष्टारिणं पक्त्वा दिवमा विवेश। आण्डीकं कुमुदं सं तनोति बिसं शालूकं शफको मुलाली। एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥

    स्वर रहित पद पाठ

    एष: । यज्ञानाम् । विऽतत: । वहिष्ठ: । विष्टारिणम् । पक्त्वा । दिवम् । आ । विवेश । आण्डीकम् । कुमुदम् । सम् । तनोति । बिसम् । शालूकम् । शफक: । मुलाली । एता: ।त्वा । धारा: । उप । यन्तु । सर्वा: । स्व:ऽगे । लोके । मधुऽमत् । पिन्वमाना: । उप । त्वा । तिष्ठन्तु । पुष्करिणी: । सम्ऽअन्ता: ॥३४.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 5

    भावार्थ -
    (एषः) यह गृहस्थाश्रम-यज्ञ (यज्ञानां) अन्य यज्ञों में से (बहिष्ठः) सब से अधिक महान् (विततः) तथा संसार में फैला हुआ है। उस (विस्तारिणम्) सर्वव्यापक परमेश्वर को (पक्तत्वा) परिपक्व कर ज्ञानी पुरुष (दिवम्) व्यवहारमय गृहस्थाश्रम को (आ विवेश) प्राप्त करता है। और गृहस्थाश्रम में आकर सुन्दर तालाब में गोल २ अण्डाकृति कमल, कमलनाल, कमलकन्द और मृणाल, शफक आदि पद्मविशेषों को (तनोति) विस्तृत करता है अर्थात् ऐसे २ सुन्दर पुष्पों को लगाता है। (एताः सर्वाः धाराः) हे गृहस्थ ! ये गृहस्थोपयोगी शक्तियां (त्वा) तुझे (उपयन्तु) प्राप्त हों। और (स्वर्गे लोके) उस सुखमय गृहस्थ लोक में (मधुमत्) आनन्द को (पिन्व-मानाः) उत्पन्न करती हुई, (सम् अन्ताः) शुभ परिणाम वाली,(पुष्करिणीः) तथा नाना प्रकार से आत्मा को पुष्ट करने वाली ये सब शक्तियां (त्वा उप तिष्ठन्तु) तुझे प्राप्त हों।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। ब्रह्मास्यौदनं विष्टारी ओदनं वा देवता। १-३ त्रिष्टुभः। ५ त्र्यवसाना सप्तपदाकृतिः। ६ पञ्चपदातिशक्वरी। ७ भुरिक् शक्वरी, ८ जगती। अष्टर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top