अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 3
सूक्त - अथर्वा
देवता - ब्रह्मौदनम्
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
वि॑ष्टा॒रिण॑मोद॒नं ये पच॑न्ति॒ नैना॒नव॑र्तिः सचते क॒दा च॒न। आस्ते॑ य॒म उप॑ याति दे॒वान्त्सं ग॑न्ध॒र्वैर्म॑दते सो॒म्येभिः॑ ॥
स्वर सहित पद पाठवि॒ष्टा॒रिण॑म् । ओ॒द॒नम् । ये । पच॑न्ति । न । ए॒ना॒न् । अव॑र्ति: । स॒च॒ते॒ । क॒दा । च॒न । आस्ते॑ । य॒मे । उप॑ । या॒ति॒ । दे॒वान् । सम् । ग॒न्ध॒र्वै: । म॒द॒ते॒ । सो॒म्येभि॑: ॥३४.३॥
स्वर रहित मन्त्र
विष्टारिणमोदनं ये पचन्ति नैनानवर्तिः सचते कदा चन। आस्ते यम उप याति देवान्त्सं गन्धर्वैर्मदते सोम्येभिः ॥
स्वर रहित पद पाठविष्टारिणम् । ओदनम् । ये । पचन्ति । न । एनान् । अवर्ति: । सचते । कदा । चन । आस्ते । यमे । उप । याति । देवान् । सम् । गन्धर्वै: । मदते । सोम्येभि: ॥३४.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 3
विषय - विष्टारी ओदन, परम प्रजापति की उपासना और फल।
भावार्थ -
(ये) जो ब्रह्मचारी (विस्तारिणं) विस्तृत, विराड् रूप इस (ओदनं) परमात्मा रूप ‘ओदन’ को (पचन्ति) परिपक्व करते हैं, उसका अभ्यास करते, पकाते हैं, अपने हृदय में दृढ़ कर लेते हैं (एनान्) उन पुरुषों को (अवर्त्तिः) कष्ट (कदा चन) कभी भी (न सचते) नहीं रहता। ब्रह्मचारी (यमे) समस्त विश्व के नियामक परमेश्वर में या यम नियम में (आस्ते) आश्रय लेता हैं और (देवान्) दिव्य गुणों को (उप याति) प्राप्त होता है, और (सोम्येभिः) सोम्य प्रवृत्ति वाले (गन्धर्वैः) ज्ञानी पुरुषों के साथ (मदते) परम हर्ष को प्राप्त होता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। ब्रह्मास्यौदनं विष्टारी ओदनं वा देवता। १-३ त्रिष्टुभः। ५ त्र्यवसाना सप्तपदाकृतिः। ६ पञ्चपदातिशक्वरी। ७ भुरिक् शक्वरी, ८ जगती। अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें